भगवतः नाम, आनन्दं, तस्य आध्यात्मिकसुखं च ध्यायमानस्य गुरुस्य भक्तस्य सिक्खस्य आध्यात्मिकसुखं व्याख्यानात् परं अद्भुतम् अस्ति।
गुरुचेतनस्य शान्तिः आनन्दः च अद्भुतगन्धं प्रसारयति। तस्य शान्तिः मृदुता च तदा एव साक्षात्कर्तुं शक्यते यदा तस्य आनन्दः भवति । तादृशस्य गुरुप्रधानस्य दिव्यशान्तिप्रज्ञायाः सीमा नास्ति। यदा सर्वोत्तमम् अवगन्तुं शक्यते
यः गुरुभक्तः सिक्खः अस्ति, तस्य आध्यात्मिकस्य, ज्ञानस्य महिमा तस्य शरीरस्य प्रत्येकस्मिन् अङ्गे असंख्यवारं प्रतिबिम्बं प्राप्नोति। तस्य शरीरस्य प्रत्येकं केशाः दिव्यतेजसा जीविताः भवन्ति।
तस्य प्रसादेन यस्मै एषां आध्यात्मिकानन्ददशा दर्शिता, सः कुत्रापि न भ्रमति। (१५) ९.