यथा वर्षस्य कस्मिंश्चित् समये वृक्षः फलं ददाति, परन्तु केचन वृक्षाः सन्ति ये सर्वदा फलं ददति (कलापवरिक्षः इव) तेषां फलमपि अतीव स्वादिष्टं भवति।
यथा कूपात् जलं आकर्षयितुं किञ्चित् परिश्रमं प्रयोजनं भवति, परन्तु गङ्गानद्याः जलस्य प्रवाहः निरन्तरः बहु च भवति ।
यथा मृत्तिकादीपस्य, तैलस्य, कपासस्य, अग्निस्य च संयोगेन प्रकाशदायी दीपः भवति यः स्वप्रकाशं सीमितस्थाने प्रसारयति, परन्तु चन्द्रस्य तेजः समग्रे जगति प्रकाशते, विचित्रं सुखं च परितः प्रसारयति ।
तथा च यत्किमपि परिमाणं देवस्य कृते भक्तसेवां करोति तदनुसारेण फलं प्राप्नोति। किन्तु सत्यगुरुस्य दर्शनं अन्यैः बहुभिः मालैः I एकं आशीर्वादं दातुं अतिरिक्तं मृत्युदूतानां भयं निवारयति। (सर्वे देवाः तेषां अनुयायिभ्यः मालम् प्रयच्छन्ति