कवित सवैय भाई गुरुदासः

पुटः - 456


ਜੈਸੇ ਆਨ ਬਿਰਖ ਸਫਲ ਹੋਤ ਸਮੈ ਪਾਇ ਸ੍ਰਬਦਾ ਫਲੰਤੇ ਸਦਾ ਫਲ ਸੁ ਸ੍ਵਾਦਿ ਹੈ ।
जैसे आन बिरख सफल होत समै पाइ स्रबदा फलंते सदा फल सु स्वादि है ।

यथा वर्षस्य कस्मिंश्चित् समये वृक्षः फलं ददाति, परन्तु केचन वृक्षाः सन्ति ये सर्वदा फलं ददति (कलापवरिक्षः इव) तेषां फलमपि अतीव स्वादिष्टं भवति।

ਜੈਸੇ ਕੂਪ ਜਲ ਨਿਕਸਤ ਹੈ ਜਤਨ ਕੀਏ ਗੰਗਾ ਜਲ ਮੁਕਤਿ ਪ੍ਰਵਾਹ ਪ੍ਰਸਾਦਿ ਹੈ ।
जैसे कूप जल निकसत है जतन कीए गंगा जल मुकति प्रवाह प्रसादि है ।

यथा कूपात् जलं आकर्षयितुं किञ्चित् परिश्रमं प्रयोजनं भवति, परन्तु गङ्गानद्याः जलस्य प्रवाहः निरन्तरः बहु च भवति ।

ਮ੍ਰਿਤਕਾ ਅਗਨਿ ਤੂਲ ਤੇਲ ਮੇਲ ਦੀਪ ਦਿਪੈ ਜਗਮਗ ਜੋਤਿ ਸਸੀਅਰ ਬਿਸਮਾਦ ਹੈ ।
म्रितका अगनि तूल तेल मेल दीप दिपै जगमग जोति ससीअर बिसमाद है ।

यथा मृत्तिकादीपस्य, तैलस्य, कपासस्य, अग्निस्य च संयोगेन प्रकाशदायी दीपः भवति यः स्वप्रकाशं सीमितस्थाने प्रसारयति, परन्तु चन्द्रस्य तेजः समग्रे जगति प्रकाशते, विचित्रं सुखं च परितः प्रसारयति ।

ਤੈਸੇ ਆਨ ਦੇਵ ਸੇਵ ਕੀਏ ਫਲੁ ਦੇਤ ਜੇਤ ਸਤਿਗੁਰ ਦਰਸ ਨ ਸਾਸਨ ਜਮਾਦ ਹੈ ।੪੫੬।
तैसे आन देव सेव कीए फलु देत जेत सतिगुर दरस न सासन जमाद है ।४५६।

तथा च यत्किमपि परिमाणं देवस्य कृते भक्तसेवां करोति तदनुसारेण फलं प्राप्नोति। किन्तु सत्यगुरुस्य दर्शनं अन्यैः बहुभिः मालैः I एकं आशीर्वादं दातुं अतिरिक्तं मृत्युदूतानां भयं निवारयति। (सर्वे देवाः तेषां अनुयायिभ्यः मालम् प्रयच्छन्ति