कवित सवैय भाई गुरुदासः

पुटः - 589


ਜੈਸੇ ਅਲ ਕਮਲ ਕਮਲ ਬਾਸ ਲੇਤ ਫਿਰੈ ਕਾਹੂੰ ਏਕ ਪਦਮ ਕੈ ਸੰਪਟ ਸਮਾਤ ਹੈ ।
जैसे अल कमल कमल बास लेत फिरै काहूं एक पदम कै संपट समात है ।

यथा भृङ्गः एकस्मात् पद्मपुष्पात् -अन्यस्मिं प्रति कूर्दति, परन्तु सूर्यास्तसमये कस्यचित् पुष्पस्य अमृतं चूषयन्ती, तथैव सः स्वस्य पेटीसदृशदलेषु गृहीतः भवति,

ਜੈਸੇ ਪੰਛੀ ਬਿਰਖ ਬਿਰਖ ਫਲ ਖਾਤ ਫਿਰੈ ਬਰਹਨੇ ਬਿਰਖ ਬੈਠੇ ਰਜਨੀ ਬਿਹਾਤ ਹੈ ।
जैसे पंछी बिरख बिरख फल खात फिरै बरहने बिरख बैठे रजनी बिहात है ।

यथा खगः एकस्मात् वृक्षात् अन्यतमं प्रति आशां कुर्वन् सर्वविधं फलं खादति किन्तु कस्यापि वृक्षस्य शाखायां रात्रौ वसति ।

ਜੈਸੇ ਤੌ ਬ੍ਯਾਪਾਰੀ ਹਾਟਿ ਹਾਟਿ ਕੈ ਦੇਖਤ ਫਿਰੈ ਬਿਰਲੈ ਕੀ ਹਾਟਿ ਬੈਠ ਬਨਜ ਲੇ ਜਾਤ ਹੈ ।
जैसे तौ ब्यापारी हाटि हाटि कै देखत फिरै बिरलै की हाटि बैठ बनज ले जात है ।

यथा व्यापारी प्रत्येकस्मिन् दुकाने वस्तूनि पश्यन् तेषु कस्मात् अपि द्रव्यं क्रीणाति ।

ਤੈਸੇ ਹੀ ਗੁਰ ਸਬਦ ਰਤਨ ਖੋਜਤ ਖੋਜੀ ਕੋਟਿ ਮਧੇ ਕਾਹੂ ਸੰਗ ਰੰਗ ਲਪਟਾਤ ਹੈ ।੫੮੯।
तैसे ही गुर सबद रतन खोजत खोजी कोटि मधे काहू संग रंग लपटात है ।५८९।

तथा च मणिरूपगुरुवचनसाधकः मणिखानम्-सत्यगुरुं अन्वेषयति। अनेकेषु नकलीगुरुषु एकः दुर्लभः साधुः अस्ति यस्य पवित्रपादेषु मुक्तिसाधकः मनः अवशोषयति । (सत्यं गुरुं अन्वेषयति, अमृतं प्राप्नोति