यथा भृङ्गः एकस्मात् पद्मपुष्पात् -अन्यस्मिं प्रति कूर्दति, परन्तु सूर्यास्तसमये कस्यचित् पुष्पस्य अमृतं चूषयन्ती, तथैव सः स्वस्य पेटीसदृशदलेषु गृहीतः भवति,
यथा खगः एकस्मात् वृक्षात् अन्यतमं प्रति आशां कुर्वन् सर्वविधं फलं खादति किन्तु कस्यापि वृक्षस्य शाखायां रात्रौ वसति ।
यथा व्यापारी प्रत्येकस्मिन् दुकाने वस्तूनि पश्यन् तेषु कस्मात् अपि द्रव्यं क्रीणाति ।
तथा च मणिरूपगुरुवचनसाधकः मणिखानम्-सत्यगुरुं अन्वेषयति। अनेकेषु नकलीगुरुषु एकः दुर्लभः साधुः अस्ति यस्य पवित्रपादेषु मुक्तिसाधकः मनः अवशोषयति । (सत्यं गुरुं अन्वेषयति, अमृतं प्राप्नोति