कवित सवैय भाई गुरुदासः

पुटः - 402


ਬਿਰਖੈ ਬਇਆਰ ਲਾਗੈ ਜੈਸੇ ਹਹਿਰਾਤਿ ਪਾਤਿ ਪੰਛੀ ਨ ਧੀਰਜ ਕਰਿ ਠਉਰ ਠਹਰਾਤ ਹੈ ।
बिरखै बइआर लागै जैसे हहिराति पाति पंछी न धीरज करि ठउर ठहरात है ।

यथा द्रुतवायुप्रभावेण वृक्षस्य पत्रशाखाः कम्पितुं आरभन्ते, पक्षिणामपि नीडविश्वासः नष्टः भवति

ਸਰਵਰ ਘਾਮ ਲਾਗੈ ਬਾਰਜ ਬਿਲਖ ਮੁਖ ਪ੍ਰਾਨ ਅੰਤ ਹੰਤ ਜਲ ਜੰਤ ਅਕੁਲਾਤ ਹੈ ।
सरवर घाम लागै बारज बिलख मुख प्रान अंत हंत जल जंत अकुलात है ।

यथा सूर्यस्य तीक्ष्णतापे, जलस्य जलजीवनस्य च अधः कमलपुष्पाणि गच्छन्ति, तेषां जीवनस्य समाप्तिः इव दुःखिता भवति

ਸਾਰਦੂਲ ਦੇਖੈ ਮ੍ਰਿਗਮਾਲ ਸੁਕਚਿਤ ਬਨ ਵਾਸ ਮੈ ਨ ਤ੍ਰਾਸ ਕਰਿ ਆਸ੍ਰਮ ਸੁਹਾਤ ਹੈ ।
सारदूल देखै म्रिगमाल सुकचित बन वास मै न त्रास करि आस्रम सुहात है ।

यथा मृगयूथः समीपस्थं सिंहं दृष्ट्वा वने स्वस्य लघुनिगूढस्थानेषु सान्त्वनां, अभयं च प्राप्नोति;

ਤੈਸੇ ਗੁਰ ਆਂਗ ਸ੍ਵਾਂਗਿ ਭਏ ਬੈ ਚਕਤਿ ਸਿਖ ਦੁਖਤਿ ਉਦਾਸ ਬਾਸ ਅਤਿ ਬਿਲਲਾਤ ਹੈ ।੪੦੨।
तैसे गुर आंग स्वांगि भए बै चकति सिख दुखति उदास बास अति बिललात है ।४०२।

तथैव गुरुस्य सिक्खाः कृत्रिमपरिचयचिह्नैः चिह्नितस्य मिथ्यागुरुस्य शरीरं/अङ्गं दृष्ट्वा भीताः, विस्मिताः, दुःखिताः, विषादग्रस्ताः च भवन्ति। गुरुसमीपस्थाः सिक्खाः अपि चञ्चलतां अनुभवन्ति। (४०२) ९.