यथा द्रुतवायुप्रभावेण वृक्षस्य पत्रशाखाः कम्पितुं आरभन्ते, पक्षिणामपि नीडविश्वासः नष्टः भवति
यथा सूर्यस्य तीक्ष्णतापे, जलस्य जलजीवनस्य च अधः कमलपुष्पाणि गच्छन्ति, तेषां जीवनस्य समाप्तिः इव दुःखिता भवति
यथा मृगयूथः समीपस्थं सिंहं दृष्ट्वा वने स्वस्य लघुनिगूढस्थानेषु सान्त्वनां, अभयं च प्राप्नोति;
तथैव गुरुस्य सिक्खाः कृत्रिमपरिचयचिह्नैः चिह्नितस्य मिथ्यागुरुस्य शरीरं/अङ्गं दृष्ट्वा भीताः, विस्मिताः, दुःखिताः, विषादग्रस्ताः च भवन्ति। गुरुसमीपस्थाः सिक्खाः अपि चञ्चलतां अनुभवन्ति। (४०२) ९.