स्वच्छं स्नानं सुन्दरवस्त्रधारिणं नेत्रेषु कोलिरियमं स्थापयित्वा सुपारीभक्षणं नानाभूषणैः पूजयित्वा भगवतः शयनं स्थापितं मया। (मम प्रियेश्वरेश्वरेण सह संयोगाय मया सज्जीकृतः)।
सुन्दरं शयनं सुगन्धपुष्पैः अलङ्कृतं सुन्दरं कक्षं च दीप्तप्रकाशेन प्रकाशितम् अस्ति।
भगवतः संयोगाय बहुप्रयत्नेन मया एतत् मानवजन्म प्राप्तम्। (अतिमंगलं पदं प्राप्तुं बहुजन्मानि मया गता)।
परन्तु द्वेषपूर्णा अज्ञानस्य निद्रायां ईश्वरेण सह मिलनस्य अनुकूलनक्षत्रस्थानस्य एतत् अवसरं नष्टं कृत्वा जागरणसमये एव पश्चात्तापं करिष्यति (यतोहि तावत्पर्यन्तं विलम्बः स्यात्)। (६५८) ९.