कवित सवैय भाई गुरुदासः

पुटः - 658


ਮਜਨ ਕੈ ਚੀਰ ਚਾਰ ਅੰਜਨ ਤਮੋਲ ਰਸ ਅਭਰਨ ਸਿੰਗਾਰ ਸਾਜ ਸਿਹਜਾ ਬਿਛਾਈ ਹੈ ।
मजन कै चीर चार अंजन तमोल रस अभरन सिंगार साज सिहजा बिछाई है ।

स्वच्छं स्नानं सुन्दरवस्त्रधारिणं नेत्रेषु कोलिरियमं स्थापयित्वा सुपारीभक्षणं नानाभूषणैः पूजयित्वा भगवतः शयनं स्थापितं मया। (मम प्रियेश्वरेश्वरेण सह संयोगाय मया सज्जीकृतः)।

ਕੁਸਮ ਸੁਗੰਧਿ ਅਰ ਮੰਦਰ ਸੁੰਦਰ ਮਾਂਝ ਦੀਪਕ ਦਿਪਤ ਜਗਮਗ ਜੋਤ ਛਾਈ ਹੈ ।
कुसम सुगंधि अर मंदर सुंदर मांझ दीपक दिपत जगमग जोत छाई है ।

सुन्दरं शयनं सुगन्धपुष्पैः अलङ्कृतं सुन्दरं कक्षं च दीप्तप्रकाशेन प्रकाशितम् अस्ति।

ਸੋਧਤ ਸੋਧਤ ਸਉਨ ਲਗਨ ਮਨਾਇ ਮਨ ਬਾਂਛਤ ਬਿਧਾਨ ਚਿਰਕਾਰ ਬਾਰੀ ਆਈ ਹੈ ।
सोधत सोधत सउन लगन मनाइ मन बांछत बिधान चिरकार बारी आई है ।

भगवतः संयोगाय बहुप्रयत्नेन मया एतत् मानवजन्म प्राप्तम्। (अतिमंगलं पदं प्राप्तुं बहुजन्मानि मया गता)।

ਅਉਸਰ ਅਭੀਚ ਨੀਚ ਨਿੰਦ੍ਰਾ ਮੈ ਸੋਵਤ ਖੋਏ ਨੈਨ ਉਘਰਤ ਅੰਤ ਪਾਛੈ ਪਛੁਤਾਈ ਹੈ ।੬੫੮।
अउसर अभीच नीच निंद्रा मै सोवत खोए नैन उघरत अंत पाछै पछुताई है ।६५८।

परन्तु द्वेषपूर्णा अज्ञानस्य निद्रायां ईश्वरेण सह मिलनस्य अनुकूलनक्षत्रस्थानस्य एतत् अवसरं नष्टं कृत्वा जागरणसमये एव पश्चात्तापं करिष्यति (यतोहि तावत्पर्यन्तं विलम्बः स्यात्)। (६५८) ९.