यस्य प्रत्येकं केशाः कोटि-कोटि-ब्रह्माण्ड-आधारयन्ति, सः मनुष्यरूपेण सतगुरुत्वेन अवतारितवान् ।
सर्वरक्षकः भगवान् यः बहुरूपः, गुरुरूपेण प्रकटितः सन् स्वशिष्यान् साक्षात् प्रवचनं दत्तवान्।
यस्य देवस्य प्रायश्चित्तयागाः क्रियन्ते, भोजनं, अर्पणं च क्रियते, स एव भगवान् गुरुरूपं गृह्णाति इदानीं स्वसिखान् अन्नवितरणं कृत्वा स्वशिष्येभ्यः च कोडयति।
शेषनागादिभिः असंख्यनामभिः आह्वयति यः परमः प्रजापतिः सः अधुना स्वभक्तानाम् (सिखानां) कृते स्वं दर्शयन् गुरुरूपेण प्रकटितः भवति। (३५) ९.