कवित सवैय भाई गुरुदासः

पुटः - 35


ਰੋਮ ਰੋਮ ਕੋਟਿ ਬ੍ਰਹਿਮਾਂਡ ਕੋ ਨਿਵਾਸ ਜਾਸੁ ਮਾਨਸ ਅਉਤਾਰ ਧਾਰ ਦਰਸ ਦਿਖਾਏ ਹੈ ।
रोम रोम कोटि ब्रहिमांड को निवास जासु मानस अउतार धार दरस दिखाए है ।

यस्य प्रत्येकं केशाः कोटि-कोटि-ब्रह्माण्ड-आधारयन्ति, सः मनुष्यरूपेण सतगुरुत्वेन अवतारितवान् ।

ਜਾ ਕੇ ਓਅੰਕਾਰ ਕੈ ਅਕਾਰ ਹੈ ਨਾਨਾ ਪ੍ਰਕਾਰ ਸ੍ਰੀਮੁਖ ਸਬਦ ਗੁਰ ਸਿਖਨੁ ਸੁਨਾਏ ਹੈ ।
जा के ओअंकार कै अकार है नाना प्रकार स्रीमुख सबद गुर सिखनु सुनाए है ।

सर्वरक्षकः भगवान् यः बहुरूपः, गुरुरूपेण प्रकटितः सन् स्वशिष्यान् साक्षात् प्रवचनं दत्तवान्।

ਜਗ ਭੋਗ ਨਈਬੇਦ ਜਗਤ ਭਗਤ ਜਾਹਿ ਅਸਨ ਬਸਨ ਗੁਰਸਿਖਨ ਲਡਾਏ ਹੈ ।
जग भोग नईबेद जगत भगत जाहि असन बसन गुरसिखन लडाए है ।

यस्य देवस्य प्रायश्चित्तयागाः क्रियन्ते, भोजनं, अर्पणं च क्रियते, स एव भगवान् गुरुरूपं गृह्णाति इदानीं स्वसिखान् अन्नवितरणं कृत्वा स्वशिष्येभ्यः च कोडयति।

ਨਿਗਮ ਸੇਖਾਦਿ ਕਬਤ ਨੇਤ ਨੇਤ ਕਰਿ ਪੂਰਮ ਬ੍ਰਹਮ ਗੁਰਸਿਖਨੁ ਲਖਾਏ ਹੈ ।੩੫।
निगम सेखादि कबत नेत नेत करि पूरम ब्रहम गुरसिखनु लखाए है ।३५।

शेषनागादिभिः असंख्यनामभिः आह्वयति यः परमः प्रजापतिः सः अधुना स्वभक्तानाम् (सिखानां) कृते स्वं दर्शयन् गुरुरूपेण प्रकटितः भवति। (३५) ९.