कवित सवैय भाई गुरुदासः

पुटः - 91


ਸਫਲ ਜਨਮ ਗੁਰਮੁਖਿ ਹੁਇ ਜਨਮ ਜੀਤਿਓ ਚਰਨ ਸਫਲ ਗੁਰ ਮਾਰਗ ਰਵਨ ਕੈ ।
सफल जनम गुरमुखि हुइ जनम जीतिओ चरन सफल गुर मारग रवन कै ।

मानवजीवनं तदा उपयोगी भवति यदा सच्चिदानन्दगुरुस्य आज्ञाकारी सिक्खरूपेण तस्य नेतृत्वं कृत्वा तस्य सर्वान् लाभान् जित्वा भवति। पादाः सफलाः भवन्ति यदि ते गुरुविवक्षितं मार्गं पदातिं कुर्वन्ति।

ਲੋਚਨ ਸਫਲ ਗੁਰ ਦਰਸਾ ਵਲੋਕਨ ਕੈ ਮਸਤਕ ਸਫਲ ਰਜ ਪਦ ਗਵਨ ਕੈ ।
लोचन सफल गुर दरसा वलोकन कै मसतक सफल रज पद गवन कै ।

नेत्राणि सफलानि भवन्ति यदि भगवतः सर्वगतं स्वीकृत्य सर्वत्र तं पश्यन्ति। ललाटं सफलं भवति यदि सत्गुरुणा पदाति रजः स्पृशति।

ਹਸਤ ਸਫਲ ਨਮ ਸਤਗੁਰ ਬਾਣੀ ਲਿਖੇ ਸੁਰਤਿ ਸਫਲ ਗੁਰ ਸਬਦ ਸ੍ਰਵਨ ਕੈ ।
हसत सफल नम सतगुर बाणी लिखे सुरति सफल गुर सबद स्रवन कै ।

सतगुरुस्य अभिवादने तस्य उदात्तानि/रचनानि च लिखितुं यदि हस्ताः सफलाः भवन्ति। भगवतः स्तुतिं गुरुवचनं च श्रुत्वा कर्णाः सफलाः भवन्ति।

ਸੰਗਤਿ ਸਫਲ ਗੁਰਸਿਖ ਸਾਧ ਸੰਗਮ ਕੈ ਪ੍ਰੇਮ ਨੇਮ ਗੰਮਿਤਾ ਤ੍ਰਿਕਾਲ ਤ੍ਰਿਭਵਨ ਕੈ ।੯੧।
संगति सफल गुरसिख साध संगम कै प्रेम नेम गंमिता त्रिकाल त्रिभवन कै ।९१।

सिक्खस्य उपस्थितः पवित्रसत्यात्मनां सङ्घः उपयोगी भवति यतः सः भगवता सह एकीकरणे सहायकः भवति । एवं नाम सिमरनपरम्परां पालयित्वा सर्वत्रयलोकं कालत्रयं च अवगतः भवति। (९१) ९.