कवित सवैय भाई गुरुदासः

पुटः - 423


ਚਾਹਿ ਚਾਹਿ ਚੰਦ੍ਰ ਮੁਖ ਚਾਇ ਕੈ ਚਕੋਰ ਚਖਿ ਅੰਮ੍ਰਿਤ ਕਿਰਨ ਅਚਵਤ ਨ ਅਘਾਨੇ ਹੈ ।
चाहि चाहि चंद्र मुख चाइ कै चकोर चखि अंम्रित किरन अचवत न अघाने है ।

यथा Allectoris graeca (चकोर) चन्द्रं पश्यन्तीक्षणैः चन्द्रं स्पृहति, अमृतसदृशं रश्मिं पिबन् कदापि न तृप्तं भवति, तथैव गुरुस्य भक्तः सिखः कदापि सत्यगुरुस्य आलोकेन न तृप्तः भवति।

ਸੁਨਿ ਸੁਨਿ ਅਨਹਦ ਸਬਦ ਸ੍ਰਵਨ ਮ੍ਰਿਗ ਅਨੰਦੁ ਉਦੋਤ ਕਰਿ ਸਾਂਤਿ ਨ ਸਮਾਨੇ ਹੈ ।
सुनि सुनि अनहद सबद स्रवन म्रिग अनंदु उदोत करि सांति न समाने है ।

यथा मृगः घण्डा हेर्हा इति वाद्यस्य सुमधुरध्वनिं श्रुत्वा लीनः, परन्तु तत् श्रुत्वा कदापि तृप्तः न भवति। तथा नाम अमृतस्य अप्रहारस्य सङ्गीतस्य रागं श्रुत्वा भक्तः सिक्खः कदापि न तृप्तः भवति।

ਰਸਕ ਰਸਾਲ ਜਸੁ ਜੰਪਤ ਬਾਸੁਰ ਨਿਸ ਚਾਤ੍ਰਕ ਜੁਗਤ ਜਿਹਬਾ ਨ ਤ੍ਰਿਪਤਾਨੇ ਹੈ ।
रसक रसाल जसु जंपत बासुर निस चात्रक जुगत जिहबा न त्रिपताने है ।

यथा वर्षपक्षी स्वातिबिन्दुवत् अमृतं रोदनं कृत्वा दिवारात्रौ कदापि न श्रान्तः, तथैव गुरुस्य भक्तस्य आज्ञाकारीस्य च शिष्यस्य जिह्वा भगवतः अम्ब्रोसियलं नाम पुनः पुनः उक्त्वा कदापि न श्रान्तः भवति।

ਦੇਖਤ ਸੁਨਤ ਅਰੁ ਗਾਵਤ ਪਾਵਤ ਸੁਖ ਪ੍ਰੇਮ ਰਸ ਬਸ ਮਨ ਮਗਨ ਹਿਰਾਨੇ ਹੈ ।੪੨੩।
देखत सुनत अरु गावत पावत सुख प्रेम रस बस मन मगन हिराने है ।४२३।

यथा Allectoris graeca, मृगः, वर्षा-पक्षी च, सच्चे गुरुस्य दर्शनेन यत् अवर्णनीयं आकाशीयं सुखं प्राप्नोति, तत् सुमधुरम् अप्रहृतं शब्दं श्रुत्वा सर्वशक्तिमान् भगवतः स्तुतिं गायन्, सः आनन्दस्य अवस्थायां तिष्ठति