यथा Allectoris graeca (चकोर) चन्द्रं पश्यन्तीक्षणैः चन्द्रं स्पृहति, अमृतसदृशं रश्मिं पिबन् कदापि न तृप्तं भवति, तथैव गुरुस्य भक्तः सिखः कदापि सत्यगुरुस्य आलोकेन न तृप्तः भवति।
यथा मृगः घण्डा हेर्हा इति वाद्यस्य सुमधुरध्वनिं श्रुत्वा लीनः, परन्तु तत् श्रुत्वा कदापि तृप्तः न भवति। तथा नाम अमृतस्य अप्रहारस्य सङ्गीतस्य रागं श्रुत्वा भक्तः सिक्खः कदापि न तृप्तः भवति।
यथा वर्षपक्षी स्वातिबिन्दुवत् अमृतं रोदनं कृत्वा दिवारात्रौ कदापि न श्रान्तः, तथैव गुरुस्य भक्तस्य आज्ञाकारीस्य च शिष्यस्य जिह्वा भगवतः अम्ब्रोसियलं नाम पुनः पुनः उक्त्वा कदापि न श्रान्तः भवति।
यथा Allectoris graeca, मृगः, वर्षा-पक्षी च, सच्चे गुरुस्य दर्शनेन यत् अवर्णनीयं आकाशीयं सुखं प्राप्नोति, तत् सुमधुरम् अप्रहृतं शब्दं श्रुत्वा सर्वशक्तिमान् भगवतः स्तुतिं गायन्, सः आनन्दस्य अवस्थायां तिष्ठति