यथा कच्चा पारा भक्षणे अतीव हानिकारकं भवति परन्तु उपचारेण संसाधितेन च भक्ष्यं भवति, अनेकव्याधिनिवारणस्य औषधं च भवति ।
तथा गुरुप्रज्ञावचनेन मनः उपचारः कर्तव्यः। अहङ्कारं अभिमानं च दूरीकृत्य ततः परोपकारी भूत्वा अन्यदोषान् न्यूनीकरोति। अशुभान् दुराचारान् जनान् दुष्कृतेभ्यः मुक्तं करोति।
यदा नीचः साधुसङ्घं सम्मिलितः भवति तदा सः अपि श्रेष्ठः भवति यथा सुपारीपत्रादिभिः संयोजितः कल्कः सुन्दरं रक्तवर्णं ददाति
तथा चतुर्दिक्षु भ्रमन्तं नीचं विहारशीलं च मनः सच्चिगुरुस्य पवित्रचरणस्य आश्रये आगत्य साधुसभायाः आशीर्वादे च आनन्दमय-आध्यात्मिकदशायां लीनः स्यात्। (२५८) ९.