मम पार्श्वे मम प्रियस्य उपस्थितिं विना एतानि सर्वाणि आरामदायकानि शय्यानि, भवनानि, अन्ये च रङ्गिणः रूपाणि मृत्युदूताः/राक्षसाः इव भयानकाः दृश्यन्ते।
भगवन्तं विना सर्वे गायनगुणाः, तेषां रागाः, वाद्ययन्त्राणि, ज्ञानप्रसारणानि च प्रकरणाः तीक्ष्णबाणाः हृदयं विदारयन्ति इति शरीरं स्पृशन्ति ।
प्रियप्रियं विना सर्वाणि स्वादिष्टानि व्यञ्जनानि, आरामदायिनीशयनादयः विविधाः भोगाः विष-घोराग्निः इव दृश्यन्ते ।
यथा मत्स्यस्य प्रियजलसङ्गमे जीवनं विना अन्यत् लक्ष्यं नास्ति, तथैव मम प्रियेश्वरेण सह जीवनं विना अन्यत् किमपि प्रयोजनं नास्ति । (५७४) ९.