कवित सवैय भाई गुरुदासः

पुटः - 574


ਬਿਨ ਪ੍ਰਿਯ ਸਿਹਜਾ ਭਵਨ ਆਨ ਰੂਪ ਰੰਗ ਦੇਖੀਐ ਸਕਲ ਜਮਦੂਤ ਭੈ ਭਯਾਨ ਹੈ ।
बिन प्रिय सिहजा भवन आन रूप रंग देखीऐ सकल जमदूत भै भयान है ।

मम पार्श्वे मम प्रियस्य उपस्थितिं विना एतानि सर्वाणि आरामदायकानि शय्यानि, भवनानि, अन्ये च रङ्गिणः रूपाणि मृत्युदूताः/राक्षसाः इव भयानकाः दृश्यन्ते।

ਬਿਨ ਪ੍ਰਿਯ ਰਾਗ ਨਾਦ ਬਾਦ ਗ੍ਯਾਨ ਆਨ ਕਥਾ ਲਾਗੈ ਤਨ ਤੀਛਨ ਦੁਸਹ ਉਰ ਬਾਨ ਹੈ ।
बिन प्रिय राग नाद बाद ग्यान आन कथा लागै तन तीछन दुसह उर बान है ।

भगवन्तं विना सर्वे गायनगुणाः, तेषां रागाः, वाद्ययन्त्राणि, ज्ञानप्रसारणानि च प्रकरणाः तीक्ष्णबाणाः हृदयं विदारयन्ति इति शरीरं स्पृशन्ति ।

ਬਿਨ ਪ੍ਰਿਯ ਅਸਨ ਬਸਨ ਅੰਗ ਅੰਗ ਸੁਖ ਬਿਖਯਾ ਬਿਖਮੁ ਔ ਬੈਸੰਤਰ ਸਮਾਨ ਹੈ ।
बिन प्रिय असन बसन अंग अंग सुख बिखया बिखमु औ बैसंतर समान है ।

प्रियप्रियं विना सर्वाणि स्वादिष्टानि व्यञ्जनानि, आरामदायिनीशयनादयः विविधाः भोगाः विष-घोराग्निः इव दृश्यन्ते ।

ਬਿਨ ਪ੍ਰਿਯ ਮਾਨੋ ਮੀਨ ਸਲਲ ਅੰਤਰਗਤ ਜੀਵਨ ਜਤਨ ਬਿਨ ਪ੍ਰੀਤਮ ਨ ਆਨ ਹੈ ।੫੭੪।
बिन प्रिय मानो मीन सलल अंतरगत जीवन जतन बिन प्रीतम न आन है ।५७४।

यथा मत्स्यस्य प्रियजलसङ्गमे जीवनं विना अन्यत् लक्ष्यं नास्ति, तथैव मम प्रियेश्वरेण सह जीवनं विना अन्यत् किमपि प्रयोजनं नास्ति । (५७४) ९.