कवित सवैय भाई गुरुदासः

पुटः - 421


ਕੋਟਨਿ ਕੋਟਾਨਿ ਮਨਿ ਕੋ ਚਮਤਕਾਰ ਵਾਰਉ ਸਸੀਅਰ ਸੂਰ ਕੋਟ ਕੋਟਨਿ ਪ੍ਰਗਾਸ ਜੀ ।
कोटनि कोटानि मनि को चमतकार वारउ ससीअर सूर कोट कोटनि प्रगास जी ।

कोटि-कोटि-रत्न-मौक्तिक-प्रकाशः, असंख्य-सूर्य-चन्द्र-प्रकाशः, सत्-गुरु-पाद-रजः-चुम्बन-क्षम-ललाटस्य आज्ञाकारी-सिखस्य उपरि तुल्यः, बलिदान-योग्याः च सन्ति।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਭਾਗਿ ਪੂਰਨ ਪ੍ਰਤਾਪ ਛਬਿ ਜਗਿਮਗਿ ਜੋਤਿ ਹੈ ਸੁਜਸ ਨਿਵਾਸ ਜੀ ।
कोटनि कोटानि भागि पूरन प्रताप छबि जगिमगि जोति है सुजस निवास जी ।

कोटिभाग्यानां वैभवः परमसम्मानस्य च कान्तिः सत्यगुरुपादरजः प्राप्तस्य ललाटस्य सुन्दरस्य कान्तिस्य पुरतः तुच्छः अस्ति।

ਸਿਵ ਸਨਕਾਦਿ ਬ੍ਰਹਮਾਦਿਕ ਮਨੋਰਥ ਕੈ ਤੀਰਥ ਕੋਟਾਨਿ ਕੋਟ ਬਾਛਤ ਹੈ ਤਾਸ ਜੀ ।
सिव सनकादि ब्रहमादिक मनोरथ कै तीरथ कोटानि कोट बाछत है तास जी ।

शिव जी, ब्रह्मा (सनक आदि) के चत्वारः पुत्राः, ब्रह्मा एव, तत् हिन्दुपन्थेनस्य त्रयः प्रमुखाः देवाः सच्चे गुरुचरणस्य गौरवपूर्णधूलिम् तृष्णां कुर्वन्ति। असंख्याताः तीर्थस्थानानि अपि अस्य रजः स्पृहयन्ति ।

ਮਸਤਕਿ ਦਰਸਨ ਸੋਭਾ ਕੋ ਮਹਾਤਮ ਅਗਾਧਿ ਬੋਧ ਸ੍ਰੀ ਗੁਰ ਚਰਨ ਰਜ ਮਾਤ੍ਰ ਲਾਗੈ ਜਾਸ ਜੀ ।੪੨੧।
मसतकि दरसन सोभा को महातम अगाधि बोध स्री गुर चरन रज मात्र लागै जास जी ।४२१।

यत् ललाटं सच्चिगुरुपादाब्जस्य अल्पं रजः लभते, तस्य आलोकस्य महिमा वर्णनात् परम्। (४२१) ९.