मम भगवता संयोगस्य प्रत्येकं क्षणं रात्रौ भवतु, अस्य समागमस्य प्रत्येकं सेकण्डं मासात्मकं भवतु।
प्रत्येकं प्रहरं एकवर्षं यावत् भवतु, प्रत्येकं पेहरं (दिनस्य चतुर्थांशं) युगस्य समं भवतु।
चन्द्रस्य प्रत्येकं लक्षणं कोटिगुणं परिवर्त्य उज्ज्वलकान्तिं बोधयतु; तथा प्रेम अमृतस्य भव्यता अधिकाधिकं शक्तिशाली भवेत्।
इदानीं यदा मानवत्वेन अस्मिन् अमूल्यजीवने शयनावत् हृदये भगवता सह मिलनस्य अवसरः आगतः तदा अहं मम मनः, वचनं, कर्म च भगवतः स्वरहीनस्वरध्यानेषु लीनः तिष्ठामि अहं न निद्रां करोमि न