कवित सवैय भाई गुरुदासः

पुटः - 654


ਨਿਮਖ ਨਿਮਖ ਨਿਸ ਨਿਸ ਪਰਮਾਨ ਹੋਇ ਪਲ ਪਲ ਮਾਸ ਪਰਯੰਤ ਹ੍ਵੈ ਬਿਥਾਰੀ ਹੈ ।
निमख निमख निस निस परमान होइ पल पल मास परयंत ह्वै बिथारी है ।

मम भगवता संयोगस्य प्रत्येकं क्षणं रात्रौ भवतु, अस्य समागमस्य प्रत्येकं सेकण्डं मासात्मकं भवतु।

ਬਰਖ ਬਰਖ ਪਰਯੰਤ ਘਟਿਕਾ ਬਿਹਾਇ ਜੁਗ ਜੁਗ ਸਮ ਜਾਮ ਜਾਮਨੀ ਪਿਆਰੀ ਹੈ ।
बरख बरख परयंत घटिका बिहाइ जुग जुग सम जाम जामनी पिआरी है ।

प्रत्येकं प्रहरं एकवर्षं यावत् भवतु, प्रत्येकं पेहरं (दिनस्य चतुर्थांशं) युगस्य समं भवतु।

ਕਲਾ ਕਲਾ ਕੋਟਿ ਗੁਨ ਜਗਮਗ ਜੋਤਿ ਸਸਿ ਪ੍ਰੇਮ ਰਸ ਪ੍ਰਬਲ ਪ੍ਰਤਾਪ ਅਧਿਕਾਰੀ ਹੈ ।
कला कला कोटि गुन जगमग जोति ससि प्रेम रस प्रबल प्रताप अधिकारी है ।

चन्द्रस्य प्रत्येकं लक्षणं कोटिगुणं परिवर्त्य उज्ज्वलकान्तिं बोधयतु; तथा प्रेम अमृतस्य भव्यता अधिकाधिकं शक्तिशाली भवेत्।

ਮਨ ਬਚ ਕ੍ਰਮ ਪ੍ਰਿਯਾ ਸੇਵਾ ਸਨਮੁਖ ਰਹੋਂ ਆਰਸੁ ਨ ਆਵੈ ਨਿੰਦ੍ਰਾ ਆਜ ਮੇਰੀ ਬਾਰੀ ਹੈ ।੬੫੪।
मन बच क्रम प्रिया सेवा सनमुख रहों आरसु न आवै निंद्रा आज मेरी बारी है ।६५४।

इदानीं यदा मानवत्वेन अस्मिन् अमूल्यजीवने शयनावत् हृदये भगवता सह मिलनस्य अवसरः आगतः तदा अहं मम मनः, वचनं, कर्म च भगवतः स्वरहीनस्वरध्यानेषु लीनः तिष्ठामि अहं न निद्रां करोमि न