सत गुरु चरणकमलमाश्रित्य भक्तमनः )0 कमलपुष्पवत् प्रफुल्लते। सच्चिगुरुणा आशिर्वादेन सर्वैः सह समानं व्यवहारं करोति, आचरणं च करोति। सः कस्यचित् कृते न क्रोधं वहति।
एतादृशः गुरु-चेतनः अप्रहृत-आकाश-सङ्गीतस्य मनः संलग्नं कृत्वा स्वर्ग-आनन्दं भुङ्क्ते, दसम-दुआरे मनः आश्रित्य स्थापयति।
भगवत्प्रेममुग्धो न भूयः शरीरे चेतनः तिष्ठति । एषा एतादृशी अद्भुता अवस्था अस्ति या सर्वान् आश्चर्यचकितं करोति।
गुरुशिष्यस्य आध्यात्मिकरूपेण आनन्दितस्थितिः प्रशंसितुं अपि न शक्यते। चिन्तनात् परं अनिर्वचनीयमपि च। (३३) ९.