धन्याः ते पलटितनौकायाः तारिताः। यदि मग्नः स्यात् तर्हि पश्चात्तापात् परं किमपि न स्यात्।
ज्वलितगृहात् पलायन्ते सर्वे धन्याः । भस्म दग्धं चेत् किमपि कर्तुं न शक्यते ।
यथा चौरस्य चोरीं कुर्वन् जागर्यते तथा तस्य यत् किमपि अवशिष्टं भवति तत् बोनसः आशीर्वादः च भवति । अन्यथा प्रातःकाले शून्यं गृहं प्राप्नुयात् ।
तथा च यदि पथभ्रष्टः आयुषः निकटान्तेऽपि गुरुशरणम् आगच्छति तर्हि सः मुक्तिस्थितिं प्राप्तुं शक्नोति। अन्यथा मृत्युदूतहस्तेषु पतित्वा विलपन् एव स्यात् । (६९) ९.