कवित सवैय भाई गुरुदासः

पुटः - 69


ਜੈਸੇ ਨਾਉ ਬੂਡਤ ਸੈ ਜੋਈ ਨਿਕਸੈ ਸੋਈ ਭਲੋ ਬੂਡਿ ਗਏ ਪਾਛੇ ਪਛਤਾਇਓ ਰਹਿ ਜਾਤ ਹੈ ।
जैसे नाउ बूडत सै जोई निकसै सोई भलो बूडि गए पाछे पछताइओ रहि जात है ।

धन्याः ते पलटितनौकायाः तारिताः। यदि मग्नः स्यात् तर्हि पश्चात्तापात् परं किमपि न स्यात्।

ਜੈਸੇ ਘਰ ਲਾਗੇ ਆਗਿ ਜੋਈ ਬਚੈ ਸੋਈ ਭਲੋ ਜਰਿ ਬੁਝੇ ਪਾਛੇ ਕਛੁ ਬਸੁ ਨ ਬਸਾਤ ਹੈ ।
जैसे घर लागे आगि जोई बचै सोई भलो जरि बुझे पाछे कछु बसु न बसात है ।

ज्वलितगृहात् पलायन्ते सर्वे धन्याः । भस्म दग्धं चेत् किमपि कर्तुं न शक्यते ।

ਜੈਸੇ ਚੋਰ ਲਾਗੇ ਜਾਗੇ ਜੋਈ ਰਹੈ ਸੋਈ ਭਲੋ ਸੋਇ ਗਏ ਰੀਤੋ ਘਰ ਦੇਖੈ ਉਠਿ ਪ੍ਰਾਤ ਹੈ ।
जैसे चोर लागे जागे जोई रहै सोई भलो सोइ गए रीतो घर देखै उठि प्रात है ।

यथा चौरस्य चोरीं कुर्वन् जागर्यते तथा तस्य यत् किमपि अवशिष्टं भवति तत् बोनसः आशीर्वादः च भवति । अन्यथा प्रातःकाले शून्यं गृहं प्राप्नुयात् ।

ਤੈਸੇ ਅੰਤ ਕਾਲ ਗੁਰ ਚਰਨ ਸਰਨਿ ਆਵੈ ਪਾਵੈ ਮੋਖ ਪਦਵੀ ਨਾਤਰ ਬਿਲਲਾਤ ਹੈ ।੬੯।
तैसे अंत काल गुर चरन सरनि आवै पावै मोख पदवी नातर बिललात है ।६९।

तथा च यदि पथभ्रष्टः आयुषः निकटान्तेऽपि गुरुशरणम् आगच्छति तर्हि सः मुक्तिस्थितिं प्राप्तुं शक्नोति। अन्यथा मृत्युदूतहस्तेषु पतित्वा विलपन् एव स्यात् । (६९) ९.