कवित सवैय भाई गुरुदासः

पुटः - 439


ਪੂਛਤ ਪਥਕਿ ਤਿਹ ਮਾਰਗ ਨ ਧਾਰੈ ਪਗਿ ਪ੍ਰੀਤਮ ਕੈ ਦੇਸ ਕੈਸੇ ਬਾਤਨੁ ਕੇ ਜਾਈਐ ।
पूछत पथकि तिह मारग न धारै पगि प्रीतम कै देस कैसे बातनु के जाईऐ ।

प्रियस्य भगवतः धामस्य पथिकं तस्य मार्गं पृच्छति किन्तु तस्य पदं पदमपि न पदाति। तस्मिन् मार्गे न प्रक्षेप्य कथं प्रतालमात्रेण प्रियेश्वरस्य पदं प्राप्नुयात् ।

ਪੂਛਤ ਹੈ ਬੈਦ ਖਾਤ ਅਉਖਦ ਨ ਸੰਜਮ ਸੈ ਕੈਸੇ ਮਿਟੈ ਰੋਗ ਸੁਖ ਸਹਜ ਸਮਾਈਐ ।
पूछत है बैद खात अउखद न संजम सै कैसे मिटै रोग सुख सहज समाईऐ ।

अहङ्काररोगनिवारणौषधं सत्यगुरुं वैद्यं पृच्छति, परन्तु समर्पितेन अनुशासनेन सावधानतया च औषधस्य सेवनं न करोति। अथ अहङ्कारव्याधिः कथं चिकित्सिता आध्यात्मिकशान्तिर्भवेत्।

ਪੂਛਤ ਸੁਹਾਗਨ ਕਰਮ ਹੈ ਦੁਹਾਗਨਿ ਕੈ ਰਿਦੈ ਬਿਬਿਚਾਰ ਕਤ ਸਿਹਜਾ ਬੁਲਾਈਐ ।
पूछत सुहागन करम है दुहागनि कै रिदै बिबिचार कत सिहजा बुलाईऐ ।

भगवतः भर्तुः प्रियप्रियाभ्यः तस्य मिलनमार्गं याचते, परन्तु तस्याः सर्वाणि कर्माणि कर्माणि च दीनानां परित्यक्तस्त्रीणां सदृशानि सन्ति। अथ कथं तादृशी साधकभार्या वञ्चनहृदया कदापि भर्तुः विवाहशयने आहूता L

ਗਾਏ ਸੁਨੇ ਆਂਖੇ ਮੀਚੈ ਪਾਈਐ ਨ ਪਰਮਪਦੁ ਗੁਰ ਉਪਦੇਸੁ ਗਹਿ ਜਉ ਲਉ ਨ ਕਮਾਈਐ ।੪੩੯।
गाए सुने आंखे मीचै पाईऐ न परमपदु गुर उपदेसु गहि जउ लउ न कमाईऐ ।४३९।

तथा च भगवतः हृदये निवसन्, स्तुतिगानं, तस्य प्रवचनं श्रुत्वा, प्रियेश्वराय नेत्रनिमीलितं विना उच्चतरं आध्यात्मिकं अवस्थां प्राप्तुं न शक्नोति। हृदये गुरु प्रवचनों का पुन: पुष्ट कर परे अभ्यास कर