यथा एकस्मिन् आयुषः बाल्यकालं, किशोरावस्था, यौवनं, जरा च गच्छति ।
यथा दिवसाः, रात्रयः, तिथयः, सप्ताहाः, मासाः, चत्वारः ऋतुः एकवर्षस्य प्रसारः;
यथा जागरणं स्वप्ननिद्रा, गहननिद्रा, शून्यतायाः अवस्था (तुरी) च भिन्नाः अवस्थाः सन्ति;
तथा मानवजीवने साधुजनैः सह मिलित्वा भगवतः महिमा भव्यतां च चिन्तयन् ईश्वरीयः, साधुः, भक्तः, ज्ञानी च भवति । (१५९) ९.