कवित सवैय भाई गुरुदासः

पुटः - 230


ਖਗਪਤਿ ਪ੍ਰਬਲ ਪਰਾਕ੍ਰਮੀ ਪਰਮਹੰਸ ਚਾਤੁਰ ਚਤੁਰ ਮੁਖ ਚੰਚਲ ਚਪਲ ਹੈ ।
खगपति प्रबल पराक्रमी परमहंस चातुर चतुर मुख चंचल चपल है ।

मनः एकः विशालः गरुडः इव (हिन्दुपौराणिककथानुसारं भगवान् विष्णुः परिवहनं भवति इति पक्षी) यस्य उड्डयनम् अतीव तीक्ष्णं, चतुरः, चतुरः, चतुर्दिक्षु घटमानानां विषये सुविदितः, विद्युत् इव तेजः च भवति

ਭੁਜਬਲੀ ਅਸਟ ਭੁਜਾ ਤਾ ਕੇ ਚਾਲੀਸ ਕਰ ਏਕ ਸਉ ਅਰ ਸਾਠਿ ਪਾਉ ਚਾਲ ਚਲਾਚਲ ਹੈ ।
भुजबली असट भुजा ता के चालीस कर एक सउ अर साठि पाउ चाल चलाचल है ।

मौण्ड इव मनः अपि अष्टभुजैः (मौण्डस्य अष्टबाहुः-प्रत्येकं ५ द्रष्टारः) ४० हस्तैः (प्रत्येकः हस्तः मौण्डस्य एकः द्रष्टा) शक्तिशाली भवति। एवं अस्य १६० पादाः (मौण्डस्य प्रत्येकं पादं एकस्य पाओस्य भवति) । अस्य गमनम् अतीव तीक्ष्णं भवति, कुत्रापि न स्थगितुं शक्यते ।

ਜਾਗ੍ਰਤ ਸੁਪਨ ਅਹਿਨਿਸਿ ਦਹਿਦਿਸ ਧਾਵੈ ਤ੍ਰਿਭਵਨ ਪ੍ਰਤਿ ਹੋਇ ਆਵੈ ਏਕ ਪਲ ਹੈ ।
जाग्रत सुपन अहिनिसि दहिदिस धावै त्रिभवन प्रति होइ आवै एक पल है ।

इदं मनः जागृतं वा सुप्तं वा, अहोरात्रं वा सर्वदा दशदिक्षु भ्रमति। अचिरेणैव लोकत्रयं सर्वान् भ्रमति ।

ਪਿੰਜਰੀ ਮੈ ਅਛਤ ਉਡਤ ਪਹੁਚੈ ਨ ਕੋਊ ਪੁਰ ਪੁਰ ਪੂਰ ਗਿਰ ਤਰ ਥਲ ਜਲ ਹੈ ।੨੩੦।
पिंजरी मै अछत उडत पहुचै न कोऊ पुर पुर पूर गिर तर थल जल है ।२३०।

पञ्जरे स्थितः पक्षी उड्डीयेतुं न शक्नोति, परन्तु मनः शरीरस्य पञ्जरे अपि उड्डीयते यत्र कोऽपि न गन्तुं शक्नोति। नगरपर्वतवने जले मरुभूमिषु अपि अस्य व्याप्तिः अस्ति । (२३०) ९.