मनः एकः विशालः गरुडः इव (हिन्दुपौराणिककथानुसारं भगवान् विष्णुः परिवहनं भवति इति पक्षी) यस्य उड्डयनम् अतीव तीक्ष्णं, चतुरः, चतुरः, चतुर्दिक्षु घटमानानां विषये सुविदितः, विद्युत् इव तेजः च भवति
मौण्ड इव मनः अपि अष्टभुजैः (मौण्डस्य अष्टबाहुः-प्रत्येकं ५ द्रष्टारः) ४० हस्तैः (प्रत्येकः हस्तः मौण्डस्य एकः द्रष्टा) शक्तिशाली भवति। एवं अस्य १६० पादाः (मौण्डस्य प्रत्येकं पादं एकस्य पाओस्य भवति) । अस्य गमनम् अतीव तीक्ष्णं भवति, कुत्रापि न स्थगितुं शक्यते ।
इदं मनः जागृतं वा सुप्तं वा, अहोरात्रं वा सर्वदा दशदिक्षु भ्रमति। अचिरेणैव लोकत्रयं सर्वान् भ्रमति ।
पञ्जरे स्थितः पक्षी उड्डीयेतुं न शक्नोति, परन्तु मनः शरीरस्य पञ्जरे अपि उड्डीयते यत्र कोऽपि न गन्तुं शक्नोति। नगरपर्वतवने जले मरुभूमिषु अपि अस्य व्याप्तिः अस्ति । (२३०) ९.