भक्तस्य सिक्खस्य मनः भृङ्ग इव भगवतः चरणकमलस्य मधुरगन्धयुक्ते रजसि नित्यं उलझति। (भगवतः नाम्ना ध्यानाभ्यासेन नित्यं लीनः भवति)।
सः नित्यं नाम अमृतस्य आस्वादनं कर्तुं अहर्निशं स्पृहति। तस्य आनन्दे आनन्दे च अन्येषां सर्वेषां लौकिकजागरूकानाम्, लोभानां, ज्ञानानां च उपेक्षां करोति।
एतादृशः भक्तः सिक्खस्य मनः तदा भगवतः पवित्रपादयोः प्रेम्णा निवसति। सः सर्वशरीरकामैः मुक्तः अस्ति। यथा स्वातिवृष्टिबिन्दुः सीपस्य उपरि पतति, सः अपि भगवतः पुण्यपादपेटिकायां संवृतः अस्ति।
शान्तिसागरस्य आश्रये निमग्नः-सत्यगुरुः, तस्य प्रसादात् च सः अपि सीपस्य मौक्तिकवत् अमूल्यं अद्वितीयं च मौक्तिकं भवति। (४२९) ९.