कवित सवैय भाई गुरुदासः

पुटः - 429


ਸਤਿਗੁਰ ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਜ ਲੁਭਤ ਹੁਇ ਮਨ ਮਧੁਕਰ ਲਪਟਾਨੇ ਹੈ ।
सतिगुर चरन कमल मकरंद रज लुभत हुइ मन मधुकर लपटाने है ।

भक्तस्य सिक्खस्य मनः भृङ्ग इव भगवतः चरणकमलस्य मधुरगन्धयुक्ते रजसि नित्यं उलझति। (भगवतः नाम्ना ध्यानाभ्यासेन नित्यं लीनः भवति)।

ਅੰਮ੍ਰਿਤ ਨਿਧਾਨ ਪਾਨ ਅਹਿਨਿਸਿ ਰਸਕਿ ਹੁਇ ਅਤਿ ਉਨਮਤਿ ਆਨ ਗਿਆਨ ਬਿਸਰਾਨੇ ਹੈ ।
अंम्रित निधान पान अहिनिसि रसकि हुइ अति उनमति आन गिआन बिसराने है ।

सः नित्यं नाम अमृतस्य आस्वादनं कर्तुं अहर्निशं स्पृहति। तस्य आनन्दे आनन्दे च अन्येषां सर्वेषां लौकिकजागरूकानाम्, लोभानां, ज्ञानानां च उपेक्षां करोति।

ਸਹਜ ਸਨੇਹ ਗੇਹ ਬਿਸਮ ਬਿਦੇਹ ਰੂਪ ਸ੍ਵਾਂਤਬੂੰਦ ਗਤਿ ਸੀਪ ਸੰਪਟ ਸਮਾਨੇ ਹੈ ।
सहज सनेह गेह बिसम बिदेह रूप स्वांतबूंद गति सीप संपट समाने है ।

एतादृशः भक्तः सिक्खस्य मनः तदा भगवतः पवित्रपादयोः प्रेम्णा निवसति। सः सर्वशरीरकामैः मुक्तः अस्ति। यथा स्वातिवृष्टिबिन्दुः सीपस्य उपरि पतति, सः अपि भगवतः पुण्यपादपेटिकायां संवृतः अस्ति।

ਚਰਨ ਸਰਨ ਸੁਖ ਸਾਗਰ ਕਟਾਛ ਕਰਿ ਮੁਕਤਾ ਮਹਾਂਤ ਹੁਇ ਅਨੂਪ ਰੂਪ ਠਾਨੇ ਹੈ ।੪੨੯।
चरन सरन सुख सागर कटाछ करि मुकता महांत हुइ अनूप रूप ठाने है ।४२९।

शान्तिसागरस्य आश्रये निमग्नः-सत्यगुरुः, तस्य प्रसादात् च सः अपि सीपस्य मौक्तिकवत् अमूल्यं अद्वितीयं च मौक्तिकं भवति। (४२९) ९.