शिरः अन्येभ्यः सर्वेभ्यः भागेभ्यः उपरि स्थितं किन्तु न पूज्यते । न च दूरं पश्यन्तः नेत्राणि पूज्यन्ते।
न श्रवणशक्त्या न पूज्यन्ते नासाच्छिद्राणि घ्राणश्वाससामर्थ्यात्।
मुखं सर्वरसभोक्तुं वाक् करोति च, न पूज्यते न च हस्ताः सर्वाङ्गपुष्टयः।
दर्शन-वाक्-श्रवण-गन्ध-रस-विहीनाः पादाः विनय-लक्षणैः पूज्यन्ते । (२८९) ९.