हे सुन्दरी लक्ष्मी ! पूर्वजन्मेषु भवता किं श्रमसाध्यं तपः कृतं इति कथयतु । कथं च त्वया कृतं यत् त्वया अन्याः सर्वाः स्त्रियः महिमा स्तुतिः च पराजिताः।
चिन्तामणि (सर्वचिन्तानाशकं कामनाशकं रत्नम्) सदृशं जगद्गुरस्य सुखस्मितं विश्वस्य धारकं भवति ।
कथं ध्यानेन तत् सुखरत्नं लब्धम् ।
कथं त्वं कोटिब्रह्माण्डाधिपतेः स्वामिनी अभवसि । कथं तेन तेन सर्वक्षेत्रसुखं दत्तम् ? (६४९) ९.