कवित सवैय भाई गुरुदासः

पुटः - 486


ਸੂਰਜ ਪ੍ਰਗਾਸ ਨਾਸ ਉਡਗਨ ਅਗਿਨਤ ਜਿਉ ਆਨ ਦੇਵ ਸੇਵ ਗੁਰਦੇਵ ਕੇ ਧਿਆਨ ਕੈ ।
सूरज प्रगास नास उडगन अगिनत जिउ आन देव सेव गुरदेव के धिआन कै ।

यथा सूर्योदयेन सह तारकाः तिरोहिताः भवन्ति; तथैव सिक्खः सच्चिदानन्दगुरुतः प्राप्तस्य ज्ञानस्य, तस्य वचनेषु मनसः अभ्यासस्य, केन्द्रीकरणस्य च कारणेन देवदेवतानां पूजायाः सेवायाः च विषये अचिन्त्यं अनुभवति।

ਹਾਟ ਬਾਟ ਘਾਟ ਠਾਠੁ ਘਟੈ ਘਟੈ ਨਿਸ ਦਿਨੁ ਤੈਸੋ ਲੋਗ ਬੇਦ ਭੇਦ ਸਤਿਗੁਰ ਗਿਆਨ ਕੈ ।
हाट बाट घाट ठाठु घटै घटै निस दिनु तैसो लोग बेद भेद सतिगुर गिआन कै ।

यथा कालान्तरेण दुकानमार्गमार्गघटघटयोः आकर्षणं न्यूनीभवति तथा सत्यगुरुज्ञानस्य प्रादुर्भावेन वेदानां लौकिकज्ञानयुक्तियुक्ततायुक्तिभिः निर्मिताः संशयाः अज्ञानं च न्यूनीभवन्ति।

ਚੋਰ ਜਾਰ ਅਉ ਜੂਆਰ ਮੋਹ ਦ੍ਰੋਹ ਅੰਧਕਾਰ ਪ੍ਰਾਤ ਸਮੈ ਸੋਭਾ ਨਾਮ ਦਾਨ ਇਸਨਾਨ ਕੈ ।
चोर जार अउ जूआर मोह द्रोह अंधकार प्रात समै सोभा नाम दान इसनान कै ।

चोराणां, दुष्टानां, द्यूतक्रीडकानां च क्रियाकलापाः रात्रौ अन्धकारे वर्धन्ते परन्तु प्रदोषे सत्यगुरुणा शिष्येषु यथा खनितः स्नानस्य ध्यानस्य च अद्वितीयः प्रभावः स्पष्टः भवति।

ਆਨ ਸਰ ਮੇਡੁਕ ਸਿਵਾਲ ਘੋਘਾ ਮਾਨਸਰ ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਸਰਬ ਨਿਧਾਨ ਕੈ ।੪੮੬।
आन सर मेडुक सिवाल घोघा मानसर पूरन ब्रहम गुर सरब निधान कै ।४८६।

अन्यदेवदेवपूजकाः केवलं त्रिगुणमायस्य मण्डूकाः वा कस्यचित् तडागस्य मण्डूकाः वा वालुकायाम् अपि निष्प्रयोजनाः शंखाः अपि भवितुम् अर्हन्ति। परन्तु मानसारोवर-सदृशे सङ्घे सर्वे निधयः अमूल्यवस्तूनि च नाम प्रदातुं, धन्यः