यथा सूर्योदयेन सह तारकाः तिरोहिताः भवन्ति; तथैव सिक्खः सच्चिदानन्दगुरुतः प्राप्तस्य ज्ञानस्य, तस्य वचनेषु मनसः अभ्यासस्य, केन्द्रीकरणस्य च कारणेन देवदेवतानां पूजायाः सेवायाः च विषये अचिन्त्यं अनुभवति।
यथा कालान्तरेण दुकानमार्गमार्गघटघटयोः आकर्षणं न्यूनीभवति तथा सत्यगुरुज्ञानस्य प्रादुर्भावेन वेदानां लौकिकज्ञानयुक्तियुक्ततायुक्तिभिः निर्मिताः संशयाः अज्ञानं च न्यूनीभवन्ति।
चोराणां, दुष्टानां, द्यूतक्रीडकानां च क्रियाकलापाः रात्रौ अन्धकारे वर्धन्ते परन्तु प्रदोषे सत्यगुरुणा शिष्येषु यथा खनितः स्नानस्य ध्यानस्य च अद्वितीयः प्रभावः स्पष्टः भवति।
अन्यदेवदेवपूजकाः केवलं त्रिगुणमायस्य मण्डूकाः वा कस्यचित् तडागस्य मण्डूकाः वा वालुकायाम् अपि निष्प्रयोजनाः शंखाः अपि भवितुम् अर्हन्ति। परन्तु मानसारोवर-सदृशे सङ्घे सर्वे निधयः अमूल्यवस्तूनि च नाम प्रदातुं, धन्यः