कवित सवैय भाई गुरुदासः

पुटः - 164


ਲਜਾ ਕੁਲ ਅੰਕਸੁ ਅਉ ਗੁਰ ਜਨ ਸੀਲ ਡੀਲ ਕੁਲਾਬਧੂ ਬ੍ਰਤ ਕੈ ਪਤਿਬ੍ਰਤ ਕਹਾਵਈ ।
लजा कुल अंकसु अउ गुर जन सील डील कुलाबधू ब्रत कै पतिब्रत कहावई ।

कुलसम्मानस्य सद्भावात्, गृहस्य वृद्धानां समक्षं शान्तं शान्तं च व्यवहारं प्रदर्शयन् विवाहितायाः स्त्रियाः अपेक्षितं सम्यक् आचारं च अनुसृत्य सुकुटुम्बस्य स्नुषा निष्ठावान् सद्गुणी च उच्यते

ਦੁਸਟ ਸਭਾ ਸੰਜੋਗ ਅਧਮ ਅਸਾਧ ਸੰਗੁ ਬਹੁ ਬਿਬਿਚਾਰ ਧਾਰਿ ਗਨਕਾ ਬੁਲਾਵਈ ।
दुसट सभा संजोग अधम असाध संगु बहु बिबिचार धारि गनका बुलावई ।

दुष्टजनसङ्गं कृत्वा अत्यन्तं निन्दनीयानि कर्माणि कृत्वा व्यभिचारिणि च वेश्या उच्यते ।

ਕੁਲਾਬਧੂ ਸੁਤ ਕੋ ਬਖਾਨੀਅਤ ਗੋਤ੍ਰਾਚਾਰ ਗਨਿਕਾ ਸੁਆਨ ਪਿਤਾ ਨਾਮੁ ਕੋ ਬਤਾਵਈ ।
कुलाबधू सुत को बखानीअत गोत्राचार गनिका सुआन पिता नामु को बतावई ।

गुणवंशस्य पुत्रः कुलवंशं प्रवर्धयति परन्तु वेश्यापुत्रस्य पितुः नाम को वक्तुं शक्नोति।

ਦੁਰਮਤਿ ਲਾਗਿ ਜੈਸੇ ਕਾਗੁ ਬਨ ਬਨ ਫਿਰੈ ਗੁਰਮਤਿ ਹੰਸ ਏਕ ਟੇਕ ਜਸੁ ਭਾਵਈ ।੧੬੪।
दुरमति लागि जैसे कागु बन बन फिरै गुरमति हंस एक टेक जसु भावई ।१६४।

यथा काकस्वभावस्य स्वेच्छा सर्वत्र भ्रमति तथा हंसरूपवृत्तिः गुरुप्रधानः गुरुना यथा उपदिष्टं दीक्षितं च भगवन्नामस्य शरणं गृहीत्वा सम्मानं लभते। (१६४) ९.