कुलसम्मानस्य सद्भावात्, गृहस्य वृद्धानां समक्षं शान्तं शान्तं च व्यवहारं प्रदर्शयन् विवाहितायाः स्त्रियाः अपेक्षितं सम्यक् आचारं च अनुसृत्य सुकुटुम्बस्य स्नुषा निष्ठावान् सद्गुणी च उच्यते
दुष्टजनसङ्गं कृत्वा अत्यन्तं निन्दनीयानि कर्माणि कृत्वा व्यभिचारिणि च वेश्या उच्यते ।
गुणवंशस्य पुत्रः कुलवंशं प्रवर्धयति परन्तु वेश्यापुत्रस्य पितुः नाम को वक्तुं शक्नोति।
यथा काकस्वभावस्य स्वेच्छा सर्वत्र भ्रमति तथा हंसरूपवृत्तिः गुरुप्रधानः गुरुना यथा उपदिष्टं दीक्षितं च भगवन्नामस्य शरणं गृहीत्वा सम्मानं लभते। (१६४) ९.