यः सच्चिगुरुपादाब्जपदमाश्रितः, सः अन्यसर्वगन्धकर्षणात् पञ्चदोषेषु प्रवृत्तेः च मुक्तः भवति।
कामकामानां लौकिकाः तरङ्गाः तं प्रभावितुं न शक्नुवन्ति इतः परम्। आत्मनि निमग्नः सर्वविधं द्वन्द्वं नाशितवान् ।
सच्चिगुरुपादकमलकामिकी इव कृष्णा भृङ्गा, अन्यान् सर्वान् प्रकारान् ज्ञानचिन्तनानि, ध्यानानां मन्त्राणि च विस्मरति। सच्चिगुरुपादकमलप्रेमेण सर्वाच्छाकामनाशं कृतवान्।
गुरोः सिक्खः पादकमलप्रियः (गुरुस्य) स्वद्वन्द्वं पातयति। पादाम्बुजमाश्रये लीनः तिष्ठति | उच्चाध्यात्मिकावस्थायां सः भगवतः स्थिरचिन्तने लीनः भवति। (३३६) ९.