कवित सवैय भाई गुरुदासः

पुटः - 336


ਬਾਂਸਨਾ ਕੋ ਬਾਸੁ ਦੂਤ ਸੰਗਤਿ ਬਿਨਾਸ ਕਾਲ ਚਰਨ ਕਮਲ ਗੁਰ ਏਕ ਟੇਕ ਪਾਈ ਹੈ ।
बांसना को बासु दूत संगति बिनास काल चरन कमल गुर एक टेक पाई है ।

यः सच्चिगुरुपादाब्जपदमाश्रितः, सः अन्यसर्वगन्धकर्षणात् पञ्चदोषेषु प्रवृत्तेः च मुक्तः भवति।

ਭੈਜਲ ਭਇਆਨਕ ਲਹਰਿ ਨ ਬਿਆਪਿ ਸਕੈ ਨਿਜ ਘਰ ਸੰਪਟ ਕੈ ਦੁਬਿਧਾ ਮਿਟਾਈ ਹੈ ।
भैजल भइआनक लहरि न बिआपि सकै निज घर संपट कै दुबिधा मिटाई है ।

कामकामानां लौकिकाः तरङ्गाः तं प्रभावितुं न शक्नुवन्ति इतः परम्। आत्मनि निमग्नः सर्वविधं द्वन्द्वं नाशितवान् ।

ਆਨ ਗਿਆਨ ਧਿਆਨ ਸਿਮਰਨ ਸਿਮਰਨ ਕੈ ਪ੍ਰੇਮ ਰਸ ਬਸਿ ਆਸਾ ਮਨਸਾ ਨ ਪਾਈ ਹੈ ।
आन गिआन धिआन सिमरन सिमरन कै प्रेम रस बसि आसा मनसा न पाई है ।

सच्चिगुरुपादकमलकामिकी इव कृष्णा भृङ्गा, अन्यान् सर्वान् प्रकारान् ज्ञानचिन्तनानि, ध्यानानां मन्त्राणि च विस्मरति। सच्चिगुरुपादकमलप्रेमेण सर्वाच्छाकामनाशं कृतवान्।

ਦੁਤੀਆ ਨਾਸਤਿ ਏਕ ਟੇਕ ਨਿਹਚਲ ਮਤਿ ਸਹਜ ਸਮਾਧਿ ਉਨਮਨ ਲਿਵ ਲਾਈ ਹੈ ।੩੩੬।
दुतीआ नासति एक टेक निहचल मति सहज समाधि उनमन लिव लाई है ।३३६।

गुरोः सिक्खः पादकमलप्रियः (गुरुस्य) स्वद्वन्द्वं पातयति। पादाम्बुजमाश्रये लीनः तिष्ठति | उच्चाध्यात्मिकावस्थायां सः भगवतः स्थिरचिन्तने लीनः भवति। (३३६) ९.