भोगप्रदं सच्चिगुरु धन्यनाम अमृतस्य स्वादं भुक्त्वा गुरुस्य आज्ञां प्रयत्नपूर्वकं अभ्यासं कुर्वन् गुरुस्य तादृशानां सिक्खानां प्रवृत्तिः लौकिक आकर्षणात् विमुखीभवति।
आधारबुद्धिः प्रवहति गुरुप्रज्ञा तेषु आगत्य निवसति। ते तदा न अविश्वासयोग्याः अपितु दिव्यगुणपुरुषाः इति ज्ञायन्ते ।
जगतः कार्याभ्यां मुक्ताः भूत्वा धनं उलझिताः जनाः निराकारस्य ईश्वरस्य भक्ताः भवन्ति। सच्चिगुरु धन्यज्ञानेन बगुला इव प्रवृत्तेः हंसवत् प्रशंसनीयाः भवन्ति।
नामसिमरनकरणस्य गुरुस्य आज्ञापालनेन ये सांसारिककार्यस्य प्रभावे आसन् ते इदानीं तेषां स्वामी भवन्ति। ते भगवतः अनिर्वचनीयगुणानां विषये अवगताः भवन्ति यः उन् मध्ये सर्वस्य प्रजापतिः, धारकः, नाशकः च अस्ति