यथा पुत्रः स्वप्राणबोधं, प्रतीतिं, रक्षणं च मातुः परिचर्यायां त्यजति, सा च पुत्रस्य गुणदोषान् न चिन्तयति।
यथा भर्तृप्रेमपूर्णा भार्या भर्तुः सर्वं भारं मनसि वहति, तथैव पतिः अपि तस्याः कृते हृदये प्रेमपूर्णं, आदरपूर्णं च स्थानं करोति
यथा छात्रः आचार्यस्य दर्शनेन प्रतिक्रियारूपेण च शिलाभूतः भवति तथा आचार्यः अपि अस्य आदरपूर्णस्य भयस्य प्रभावेण स्वस्य दोषान् उपेक्ष्य तस्य प्रेम्णः भावः न त्यजति
तथा च गुरुस्य सिक्खः यः सच्चिगुरुस्य शरणं भक्त्या प्रेम्णा च हृदये गृह्णाति, सः सच्चः गुरुः परलोकं प्रति गन्तुं प्रवृत्तः सन् मृत्युदूतानां हस्ते न पतति। सच्चो गुरुः तस्मै स्थानं प्रयच्छति