कवित सवैय भाई गुरुदासः

पुटः - 358


ਗਿਆਨ ਧਿਆਨ ਪ੍ਰਾਨ ਸੁਤ ਰਾਖਤ ਜਨਨੀ ਪ੍ਰਤਿ ਅਵਗੁਨ ਗੁਨ ਮਾਤਾ ਚਿਤ ਮੈ ਨ ਚੇਤ ਹੈ ।
गिआन धिआन प्रान सुत राखत जननी प्रति अवगुन गुन माता चित मै न चेत है ।

यथा पुत्रः स्वप्राणबोधं, प्रतीतिं, रक्षणं च मातुः परिचर्यायां त्यजति, सा च पुत्रस्य गुणदोषान् न चिन्तयति।

ਜੈਸੇ ਭਰਤਾਰਿ ਭਾਰਿ ਨਾਰਿ ਉਰ ਹਾਰਿ ਮਾਨੈ ਤਾ ਤੇ ਲਾਲੁ ਲਲਨਾ ਕੋ ਮਾਨੁ ਮਨਿ ਲੇਤ ਹੈ ।
जैसे भरतारि भारि नारि उर हारि मानै ता ते लालु ललना को मानु मनि लेत है ।

यथा भर्तृप्रेमपूर्णा भार्या भर्तुः सर्वं भारं मनसि वहति, तथैव पतिः अपि तस्याः कृते हृदये प्रेमपूर्णं, आदरपूर्णं च स्थानं करोति

ਜੈਸੇ ਚਟੀਆ ਸਭੀਤ ਸਕੁਚਤ ਪਾਧਾ ਪੇਖਿ ਤਾ ਤੇ ਭੂਲਿ ਚੂਕਿ ਪਾਧਾ ਛਾਡਤ ਨ ਹੇਤ ਹੈ ।
जैसे चटीआ सभीत सकुचत पाधा पेखि ता ते भूलि चूकि पाधा छाडत न हेत है ।

यथा छात्रः आचार्यस्य दर्शनेन प्रतिक्रियारूपेण च शिलाभूतः भवति तथा आचार्यः अपि अस्य आदरपूर्णस्य भयस्य प्रभावेण स्वस्य दोषान् उपेक्ष्य तस्य प्रेम्णः भावः न त्यजति

ਮਨ ਬਚ ਕ੍ਰਮ ਗੁਰ ਚਰਨ ਸਰਨਿ ਸਿਖਿ ਤਾ ਤੇ ਸਤਿਗੁਰ ਜਮਦੂਤਹਿ ਨ ਦੇਤ ਹੈ ।੩੫੮।
मन बच क्रम गुर चरन सरनि सिखि ता ते सतिगुर जमदूतहि न देत है ।३५८।

तथा च गुरुस्य सिक्खः यः सच्चिगुरुस्य शरणं भक्त्या प्रेम्णा च हृदये गृह्णाति, सः सच्चः गुरुः परलोकं प्रति गन्तुं प्रवृत्तः सन् मृत्युदूतानां हस्ते न पतति। सच्चो गुरुः तस्मै स्थानं प्रयच्छति