कवित सवैय भाई गुरुदासः

पुटः - 404


ਜੈਸੇ ਚੀਟੀ ਕ੍ਰਮ ਕ੍ਰਮ ਕੈ ਬਿਰਖ ਚੜੈ ਪੰਛੀ ਉਡਿ ਜਾਇ ਬੈਸੇ ਨਿਕਟਿ ਹੀ ਫਲ ਕੈ ।
जैसे चीटी क्रम क्रम कै बिरख चड़ै पंछी उडि जाइ बैसे निकटि ही फल कै ।

यथा पिपीलिका फलं प्राप्तुं मन्दं मन्दं वृक्षं क्रन्दति, पक्षी तु उड्डीय तत्क्षणमेव प्राप्नोति ।

ਜੈਸੇ ਗਾਡੀ ਚਲੀ ਜਾਤਿ ਲੀਕਨ ਮਹਿ ਧੀਰਜ ਸੈ ਘੋਰੋ ਦਉਰਿ ਜਾਇ ਬਾਏ ਦਾਹਨੇ ਸਬਲ ਕੈ ।
जैसे गाडी चली जाति लीकन महि धीरज सै घोरो दउरि जाइ बाए दाहने सबल कै ।

यथा मार्गस्य रटेषु गच्छन् वृषभशकटः मन्दं गन्तव्यं प्राप्नोति परन्तु मार्गस्य उभयतः गच्छन् अश्वः द्रुतं गत्वा शीघ्रं गन्तव्यं प्राप्नोति।

ਜੈਸੇ ਕੋਸ ਭਰਿ ਚਲਿ ਸਕੀਐ ਨ ਪਾਇਨ ਕੈ ਆਤਮਾ ਚਤੁਰ ਕੁੰਟ ਧਾਇ ਆਵੈ ਪਲ ਕੈ ।
जैसे कोस भरि चलि सकीऐ न पाइन कै आतमा चतुर कुंट धाइ आवै पल कै ।

यथा कतिपयसेकेण्डेषु माइलमपि न आच्छादयति किन्तु मनः सेकण्डखण्डे चतुर्दिक्षु प्राप्य परिभ्रमति।

ਤੈਸੇ ਲੋਗ ਬੇਦ ਭੇਦ ਗਿਆਨ ਉਨਮਾਨ ਪਛ ਗੰਮ ਗੁਰ ਚਰਨ ਸਰਨ ਅਸਥਲ ਕੈ ।੪੦੪।
तैसे लोग बेद भेद गिआन उनमान पछ गंम गुर चरन सरन असथल कै ।४०४।

तथा च वेदसांसारिकविषयाणां ज्ञानं वादविवादाभिप्रदानम् । एषः विधिः पिपीलिकागतिः इव अस्ति । किन्तु सत्यगुरुस्य शरणं स्वीकृत्य भगवतः अमोघं स्थिरं च स्थानम् अचिरेण एव प्राप्यते।