इक्षुस्य अमृतसदृशः मधुरः रसः भवति परन्तु तस्य आनन्दं प्राप्तुं जिह्वा नास्ति । चन्दनस्य गन्धः अस्ति किन्तु वृक्षः गन्धस्य आनन्दं प्राप्तुं नासिकाहीनः अस्ति।
वाद्ययन्त्राणि श्रोतृणां विस्मयम् आनेतुं ध्वनिं उत्पादयन्ति परन्तु तस्य रागं श्रोतुं शक्नुवन्ति कर्णविना एव । असंख्यवर्णाकाराः चक्षुषः आकर्षणार्थं सन्ति किन्तु ते स्वयमेव तादृशं सौन्दर्यं द्रष्टुं किमपि सामर्थ्यं विना सन्ति।
दार्शनिक-शिलायाः कस्यापि धातुस्य सुवर्णरूपेण परिणतुं शक्तिः अस्ति किन्तु शीतं वा तापं वा अनुभवितुं अपि स्पर्शस्य भावः नास्ति। भूमौ बहवः ओषधीः वर्धन्ते किन्तु हस्तपादं विना कुत्रापि गन्तुं किमपि कर्तुं न शक्नोति ।
यस्य पञ्च ज्ञानेन्द्रियाणि सन्ति तथा च रसगन्धश्रवणस्पर्शदर्शनपञ्चदुष्टैरगभीरेण संक्रमितः कथं निर्दोषं मोक्षं साधयेत्। केवलं गुरुस्य आज्ञाकारी सिक्खाः ये सत्यस्य आज्ञां पालन्ते