कवित सवैय भाई गुरुदासः

पुटः - 198


ਉਖ ਮੈ ਪਿਊਖ ਰਸ ਰਸਨਾ ਰਹਿਤ ਹੋਇ ਚੰਦਨ ਸੁਬਾਸ ਤਾਸ ਨਾਸਕਾ ਨ ਹੋਤ ਹੈ ।
उख मै पिऊख रस रसना रहित होइ चंदन सुबास तास नासका न होत है ।

इक्षुस्य अमृतसदृशः मधुरः रसः भवति परन्तु तस्य आनन्दं प्राप्तुं जिह्वा नास्ति । चन्दनस्य गन्धः अस्ति किन्तु वृक्षः गन्धस्य आनन्दं प्राप्तुं नासिकाहीनः अस्ति।

ਨਾਦ ਬਾਦ ਸੁਰਤਿ ਬਿਹੂਨ ਬਿਸਮਾਦ ਗਤਿ ਬਿਬਿਧ ਬਰਨ ਬਿਨੁ ਦ੍ਰਿਸਟਿ ਸੋ ਜੋਤਿ ਹੈ ।
नाद बाद सुरति बिहून बिसमाद गति बिबिध बरन बिनु द्रिसटि सो जोति है ।

वाद्ययन्त्राणि श्रोतृणां विस्मयम् आनेतुं ध्वनिं उत्पादयन्ति परन्तु तस्य रागं श्रोतुं शक्नुवन्ति कर्णविना एव । असंख्यवर्णाकाराः चक्षुषः आकर्षणार्थं सन्ति किन्तु ते स्वयमेव तादृशं सौन्दर्यं द्रष्टुं किमपि सामर्थ्यं विना सन्ति।

ਪਾਰਸ ਪਰਸ ਨ ਸਪਰਸ ਉਸਨ ਸੀਤ ਕਰ ਚਰਨ ਹੀਨ ਧਰ ਅਉਖਧੀ ਉਦੋਤ ਹੈ ।
पारस परस न सपरस उसन सीत कर चरन हीन धर अउखधी उदोत है ।

दार्शनिक-शिलायाः कस्यापि धातुस्य सुवर्णरूपेण परिणतुं शक्तिः अस्ति किन्तु शीतं वा तापं वा अनुभवितुं अपि स्पर्शस्य भावः नास्ति। भूमौ बहवः ओषधीः वर्धन्ते किन्तु हस्तपादं विना कुत्रापि गन्तुं किमपि कर्तुं न शक्नोति ।

ਜਾਇ ਪੰਚ ਦੋਖ ਨਿਰਦੋਖ ਮੋਖ ਪਾਵੈ ਕੈਸੇ ਗੁਰਮੁਖਿ ਸਹਜ ਸੰਤੋਖ ਹੁਇ ਅਛੋਤ ਹੈ ।੧੯੮।
जाइ पंच दोख निरदोख मोख पावै कैसे गुरमुखि सहज संतोख हुइ अछोत है ।१९८।

यस्य पञ्च ज्ञानेन्द्रियाणि सन्ति तथा च रसगन्धश्रवणस्पर्शदर्शनपञ्चदुष्टैरगभीरेण संक्रमितः कथं निर्दोषं मोक्षं साधयेत्। केवलं गुरुस्य आज्ञाकारी सिक्खाः ये सत्यस्य आज्ञां पालन्ते