कवित सवैय भाई गुरुदासः

पुटः - 553


ਆਪਨੋ ਸੁਅੰਨੁ ਸਭ ਕਾਹੂਐ ਸੁੰਦਰ ਲਾਗੈ ਸਫਲੁ ਸੁੰਦਰਤਾ ਸੰਸਾਰ ਮੈ ਸਰਾਹੀਐ ।
आपनो सुअंनु सभ काहूऐ सुंदर लागै सफलु सुंदरता संसार मै सराहीऐ ।

सर्वेषां कृते तस्य/तस्याः पुत्रः सुन्दरः दृश्यते। अन्ये तु स्तुवन्ति यस्य तु शोभना ध्रुवम्।

ਆਪਨੋ ਬਨਜੁ ਬੁਰੋ ਲਾਗਤ ਨ ਕਾਹੂ ਰਿਦੈ ਜਾਇ ਜਗੁ ਭਲੋ ਕਹੈ ਸੋਈ ਤਉ ਬਿਸਾਹੀਐ ।
आपनो बनजु बुरो लागत न काहू रिदै जाइ जगु भलो कहै सोई तउ बिसाहीऐ ।

न कश्चित् स्वव्यापारं अप्रियं करोति, किन्तु अन्येषां प्रशंसितानां वस्तूनाम् एव व्यापारः कर्तव्यः ।

ਆਪਨੇ ਕਰਮੁ ਕੁਲਾ ਧਰਮ ਕਰਤ ਸਭੈ ਉਤਮੁ ਕਰਮੁ ਲੋਗ ਬੇਦ ਅਵਗਾਹੀਐ ।
आपने करमु कुला धरम करत सभै उतमु करमु लोग बेद अवगाहीऐ ।

सर्वे स्वपरिवारस्य संस्कारपरम्परां अनुसरन्ति, किन्तु शास्त्रानुसारं सामाजिकपरम्परानुसारं च सर्वाणि कर्माणि परमं मन्यन्ते।

ਗੁਰ ਬਿਨੁ ਮੁਕਤਿ ਨ ਹੋਇ ਸਬ ਕੋਊ ਕਹੈ ਮਾਇਆ ਮੈ ਉਦਾਸੁ ਰਾਖੈ ਸੋਈ ਗੁਰ ਚਾਹੀਐ ।੫੫੩।
गुर बिनु मुकति न होइ सब कोऊ कहै माइआ मै उदासु राखै सोई गुर चाहीऐ ।५५३।

सर्वे वदन्ति यत् गुरुं विना कोऽपि मोक्षः न सम्भवति, परन्तु एतादृशः समर्थः सच्चः गुरुः आवश्यकः यः गृहस्थस्य जीवनं, समाजे, सर्वान् भौतिकसुखानि च आनन्दयन् स्वपरामर्शद्वारा मोक्षं प्रति व्यक्तिं मार्गदर्शनं कर्तुं शक्नोति। (५५३) ९.