सर्वेषां कृते तस्य/तस्याः पुत्रः सुन्दरः दृश्यते। अन्ये तु स्तुवन्ति यस्य तु शोभना ध्रुवम्।
न कश्चित् स्वव्यापारं अप्रियं करोति, किन्तु अन्येषां प्रशंसितानां वस्तूनाम् एव व्यापारः कर्तव्यः ।
सर्वे स्वपरिवारस्य संस्कारपरम्परां अनुसरन्ति, किन्तु शास्त्रानुसारं सामाजिकपरम्परानुसारं च सर्वाणि कर्माणि परमं मन्यन्ते।
सर्वे वदन्ति यत् गुरुं विना कोऽपि मोक्षः न सम्भवति, परन्तु एतादृशः समर्थः सच्चः गुरुः आवश्यकः यः गृहस्थस्य जीवनं, समाजे, सर्वान् भौतिकसुखानि च आनन्दयन् स्वपरामर्शद्वारा मोक्षं प्रति व्यक्तिं मार्गदर्शनं कर्तुं शक्नोति। (५५३) ९.