कवित सवैय भाई गुरुदासः

पुटः - 116


ਅਧਿਆਤਮ ਕਰਮ ਪਰਮਾਤਮ ਪਰਮ ਪਦ ਤਤ ਮਿਲਿ ਤਤਹਿ ਪਰਮਤਤ ਵਾਸੀ ਹੈ ।
अधिआतम करम परमातम परम पद तत मिलि ततहि परमतत वासी है ।

दुर्लभः गुरुचेतनः पुरुषः आध्यात्मिककर्मणां माध्यमेन आध्यात्मिकतायाः ज्ञानं प्राप्य तस्मिन् आत्मनः लीनः भवति यथा सत्यं सत्येन सह पुनः संयोगं करोति।

ਸਬਦ ਬਿਬੇਕ ਟੇਕ ਏਕ ਹੀ ਅਨੇਕ ਮੇਕ ਜੰਤ੍ਰ ਧੁਨਿ ਰਾਗ ਨਾਦ ਅਨਭੈ ਅਭਿਆਸੀ ਹੈ ।
सबद बिबेक टेक एक ही अनेक मेक जंत्र धुनि राग नाद अनभै अभिआसी है ।

यथा वाद्ययन्त्राणि सुरीलाः स्वराणि उत्पादयन्ति ये गीते शब्दान् अपि प्रतिनिधियन्ति तथा ध्यानसाधकः सर्वेषु व्याप्ते निर्भयेश्वरे विलीयते

ਦਰਸ ਧਿਆਨ ਉਨਮਾਨ ਪ੍ਰਾਨਪਤਿ ਅਬਿਗਤਿ ਗਤਿ ਅਤਿ ਅਲਖ ਬਿਲਾਸੀ ਹੈ ।
दरस धिआन उनमान प्रानपति अबिगति गति अति अलख बिलासी है ।

यथा ध्यानेन अस्माकं सर्वान् निःश्वासाः भगवता- जीवनदानेन सह एकीकृताः भवन्ति, तथैव गुरुचेतनः पुरुषः तस्य चिन्तनेन तस्मिन् लीनः भूत्वा अस्मिन् संयोगेन तस्य सर्वानन्दं भोक्तुं समर्थः भवेत्।

ਅੰਮ੍ਰਿਤ ਕਟਾਛ ਦਿਬਿ ਦੇਹ ਕੈ ਬਿਦੇਹ ਭਏ ਜੀਵਨ ਮੁਕਤਿ ਕੋਊ ਬਿਰਲੋ ਉਦਾਸੀ ਹੈ ।੧੧੬।
अंम्रित कटाछ दिबि देह कै बिदेह भए जीवन मुकति कोऊ बिरलो उदासी है ।११६।

अमृतसदृशेन दिव्यकटाक्षेण सच्चिदानन्दस्य (आवश्यकता) अचेतनः भवति। तादृशः संन्यस्तविरक्तप्रवृत्तिः दुर्लभः भवति । (११६) ९.