दुर्लभः गुरुचेतनः पुरुषः आध्यात्मिककर्मणां माध्यमेन आध्यात्मिकतायाः ज्ञानं प्राप्य तस्मिन् आत्मनः लीनः भवति यथा सत्यं सत्येन सह पुनः संयोगं करोति।
यथा वाद्ययन्त्राणि सुरीलाः स्वराणि उत्पादयन्ति ये गीते शब्दान् अपि प्रतिनिधियन्ति तथा ध्यानसाधकः सर्वेषु व्याप्ते निर्भयेश्वरे विलीयते
यथा ध्यानेन अस्माकं सर्वान् निःश्वासाः भगवता- जीवनदानेन सह एकीकृताः भवन्ति, तथैव गुरुचेतनः पुरुषः तस्य चिन्तनेन तस्मिन् लीनः भूत्वा अस्मिन् संयोगेन तस्य सर्वानन्दं भोक्तुं समर्थः भवेत्।
अमृतसदृशेन दिव्यकटाक्षेण सच्चिदानन्दस्य (आवश्यकता) अचेतनः भवति। तादृशः संन्यस्तविरक्तप्रवृत्तिः दुर्लभः भवति । (११६) ९.