यथा हल्दी-चूर्णयोः मिश्रणे रक्तवर्णः भवति, परन्तु सुपारीपत्रं, कल्कं, सुपारी, कैटेचुः च सर्वे एकत्र आनयन्ति चेत् अतीव गहनः रक्तवर्णः उत्पद्यते
यथा क्षीरे योजितः लघुः कोगुलेण्ट् दधिरूपेण स्थापयति परन्तु शर्करा, पिष्टं, स्पष्टं घृतं च अतीव स्वादिष्टं व्यञ्जनं उत्पादयति;
तिलतैलेन सह मिश्रितः पुष्पस्य अर्कः सुगन्धितं तैलं भवति, परन्तु केसरकस्तूरी, चंदन, गुलाब इत्यादीनां मिश्रणेन आर्गजा इति अतीव सुगन्धितं उत्पादं भवति
तथा च सिक्खद्वयं मिलित्वा पवित्रसङ्घं करिष्यति स्म, तेषु पञ्च भगवतः प्रतिनिधित्वं करिष्यन्ति स्म। परन्तु यत्र गुरुप्रेमनिमग्नाः दशविंशतित्रिंशत् समानविचारिणः सिक्खाः मिलन्ति, तत्र तेषां स्तुतिः वर्णनात् परा भवति। (१२२) ९.