कवित सवैय भाई गुरुदासः

पुटः - 122


ਹਰਦੀ ਅਉ ਚੂਨਾ ਮਿਲਿ ਅਰੁਨ ਬਰਨ ਜੈਸੇ ਚਤੁਰ ਬਰਨ ਕੈ ਤੰਬੋਲ ਰਸ ਰੂਪ ਹੈ ।
हरदी अउ चूना मिलि अरुन बरन जैसे चतुर बरन कै तंबोल रस रूप है ।

यथा हल्दी-चूर्णयोः मिश्रणे रक्तवर्णः भवति, परन्तु सुपारीपत्रं, कल्कं, सुपारी, कैटेचुः च सर्वे एकत्र आनयन्ति चेत् अतीव गहनः रक्तवर्णः उत्पद्यते

ਦੂਧ ਮੈ ਜਾਵਨੁ ਮਿਲੈ ਦਧਿ ਕੈ ਬਖਾਨੀਅਤ ਖਾਂਡ ਘ੍ਰਿਤ ਚੂਨ ਮਿਲਿ ਬਿੰਜਨ ਅਨੂਪ ਹੈ ।
दूध मै जावनु मिलै दधि कै बखानीअत खांड घ्रित चून मिलि बिंजन अनूप है ।

यथा क्षीरे योजितः लघुः कोगुलेण्ट् दधिरूपेण स्थापयति परन्तु शर्करा, पिष्टं, स्पष्टं घृतं च अतीव स्वादिष्टं व्यञ्जनं उत्पादयति;

ਕੁਸਮ ਸੁਗੰਧ ਮਿਲਿ ਤਿਲ ਸੈ ਫੁਲੇਲ ਹੋਤ ਸਕਲ ਸੁਗੰਧ ਮਿਲਿ ਅਰਗਜਾ ਧੂਪ ਹੈ ।
कुसम सुगंध मिलि तिल सै फुलेल होत सकल सुगंध मिलि अरगजा धूप है ।

तिलतैलेन सह मिश्रितः पुष्पस्य अर्कः सुगन्धितं तैलं भवति, परन्तु केसरकस्तूरी, चंदन, गुलाब इत्यादीनां मिश्रणेन आर्गजा इति अतीव सुगन्धितं उत्पादं भवति

ਦੋਇ ਸਿਖ ਸਾਧਸੰਗੁ ਪੰਚ ਪਰਮੇਸਰ ਹੈ ਦਸ ਬੀਸ ਤੀਸ ਮਿਲੇ ਅਬਿਗਤਿ ਊਪ ਹੈ ।੧੨੨।
दोइ सिख साधसंगु पंच परमेसर है दस बीस तीस मिले अबिगति ऊप है ।१२२।

तथा च सिक्खद्वयं मिलित्वा पवित्रसङ्घं करिष्यति स्म, तेषु पञ्च भगवतः प्रतिनिधित्वं करिष्यन्ति स्म। परन्तु यत्र गुरुप्रेमनिमग्नाः दशविंशतित्रिंशत् समानविचारिणः सिक्खाः मिलन्ति, तत्र तेषां स्तुतिः वर्णनात् परा भवति। (१२२) ९.