कवित सवैय भाई गुरुदासः

पुटः - 52


ਗੁਰਮੁਖਿ ਮਨ ਬਚ ਕਰਮ ਇਕਤ੍ਰ ਭਏ ਅੰਗ ਅੰਗ ਬਿਸਮ ਸ੍ਰਬੰਗ ਮੈ ਸਮਾਏ ਹੈ ।
गुरमुखि मन बच करम इकत्र भए अंग अंग बिसम स्रबंग मै समाए है ।

गुरुशिक्षां मनसा, वचनेन, कर्मणा च अभ्यासं कृत्वा उपस्थितः भक्तः सिक्खः स्वस्य शरीरस्य प्रत्येकं अङ्गं सर्वदा आनन्दमयस्य सर्वव्यापी भगवतः स्मृतौ स्थापयति।

ਪ੍ਰੇਮ ਰਸ ਅੰਮ੍ਰਿਤ ਨਿਧਾਨ ਪਾਨ ਕੇ ਮਦੋਨ ਰਸਨਾ ਥਕਤ ਭਈ ਕਹਿਤ ਨ ਆਏ ਹੈ ।
प्रेम रस अंम्रित निधान पान के मदोन रसना थकत भई कहित न आए है ।

सः नामस्य प्रेम्णः अमृतं पिबन् समाधिस्थितौ तिष्ठति- सः इतः परं जीवनस्य अन्यं किमपि सुखं न रमते।

ਜਗਮਗ ਪ੍ਰੇਮ ਜੋਤਿ ਅਤਿ ਅਸਚਰਜ ਮੈ ਲੋਚਨ ਚਕਤ ਭਏ ਹੇਰਤ ਹਿਰਾਏ ਹੈ ।
जगमग प्रेम जोति अति असचरज मै लोचन चकत भए हेरत हिराए है ।

यत् अद्भुतं अमृतं तस्य तादृशं आकाशं समाधिस्थितिं जनयति तत् अवर्णनीयम् ।

ਰਾਗ ਨਾਦ ਬਾਦ ਬਿਸਮਾਦ ਪ੍ਰੇਮ ਧੁਨਿ ਸੁਨਿ ਸ੍ਰਵਨ ਸੁਰਤਿ ਬਿਲੈ ਬਿਲੈ ਬਿਲਾਏ ਹੈ ।੫੨।
राग नाद बाद बिसमाद प्रेम धुनि सुनि स्रवन सुरति बिलै बिलै बिलाए है ।५२।

नाम सिमरन् प्रति प्रेमस्य कान्तिः तस्मिन् एकं विचित्रं रूपं विद्यते यत् सर्वान् प्रेक्षकान् आश्चर्यचकितं करोति। (५२) ९.