दिव्यवचनमनसयोः संयोगेन गुरु-चेतनः उच्च-नीच-जाति-आधारित-भेद-रहितः भवति । तेषां मते साधुजनानाम् आदर्शसभायां सम्मिलिताः जातिचतुष्टय एकमेव भवन्ति ।
दिव्यवचनमग्नः जले मत्स्य इव मन्तव्यः जले वसति खादति च । एवं गुरुचेतन व्यक्ति गुप्त रूप से नाम सिमरन (ध्यान) का अभ्यास जारी रखते हुए दिव्य नाम अमृत भोगें।
दिव्यवचनमग्नाः गुरुप्रधानाः जनाः सम्पूर्णतया जागरूकाः भवन्ति। सर्वेषु जीवेषु एकस्य भगवतः सान्निध्यं स्वीकुर्वन्ति।
ये गुरशब्दे (दिव्यवचने) मग्नाः सन्ति ते विनयशीलाः भवन्ति, पवित्रपुरुषाणां पादरजः इव अनुभवन्ति च। यतो हि ते नित्यं भगवतः नामध्यानं कुर्वन्ति। (१४७) ९.