कवित सवैय भाई गुरुदासः

पुटः - 433


ਜਾਤਿ ਸਿਹਿਜਾਸਨ ਜਉ ਕਾਮਨੀ ਜਾਮਨੀ ਸਮੈ ਗੁਰਜਨ ਸੁਜਨ ਕੀ ਬਾਤ ਨ ਸੁਹਾਤ ਹੈ ।
जाति सिहिजासन जउ कामनी जामनी समै गुरजन सुजन की बात न सुहात है ।

रात्रौ भर्तुः शयने भर्तुः संयोगं भोक्तुं प्रवर्तते तदा न कस्यापि आर्यस्य, वृद्धस्य, पवित्रस्य वा चर्चा तस्याः मनसि आकर्षयति ।

ਹਿਮ ਕਰਿ ਉਦਿਤ ਮੁਦਤਿ ਹੈ ਚਕੋਰ ਚਿਤਿ ਇਕ ਟਕ ਧਿਆਨ ਕੈ ਸਮਾਰਤ ਨ ਗਾਤ ਹੈ ।
हिम करि उदित मुदति है चकोर चिति इक टक धिआन कै समारत न गात है ।

यथा यथा चन्द्रोदयः भवति तथा तथा रक्तवर्णीयः शेल्ड्रेकः अत्यन्तं प्रसन्नः भवति तथा च तम् एकाग्रचित्ततया पश्यन् स्वस्य शरीरस्य अपि अनभिज्ञः भवति।

ਜੈਸੇ ਮਧੁਕਰ ਮਕਰੰਦ ਰਸ ਲੁਭਤ ਹੈ ਬਿਸਮ ਕਮਲ ਦਲ ਸੰਪਟ ਸਮਾਤ ਹੈ ।
जैसे मधुकर मकरंद रस लुभत है बिसम कमल दल संपट समात है ।

यथा भृङ्गः पुष्पस्य मधुरगन्धामृते एतावत् लीनः भवति यत् सूर्यास्तसमये सः पेटीसदृशे कमलपुष्पे फसति ।

ਤੈਸੇ ਗੁਰ ਚਰਨ ਸਰਨਿ ਚਲਿ ਜਾਤਿ ਸਿਖ ਦਰਸ ਪਰਸ ਪ੍ਰੇਮ ਰਸ ਮੁਸਕਾਤਿ ਹੈ ।੪੩੩।
तैसे गुर चरन सरनि चलि जाति सिख दरस परस प्रेम रस मुसकाति है ।४३३।

तथैव भक्तः दासशिष्यः सच्चिगुरोः पुण्यपादानां शरणं गच्छति; दर्शनं भुक्त्वा प्रेम्णः प्रविष्टः सः दिव्यदृश्यस्य आनन्दं लभते अन्तः स्मितं कुर्वन् अस्ति । (४३३) ९.