रात्रौ भर्तुः शयने भर्तुः संयोगं भोक्तुं प्रवर्तते तदा न कस्यापि आर्यस्य, वृद्धस्य, पवित्रस्य वा चर्चा तस्याः मनसि आकर्षयति ।
यथा यथा चन्द्रोदयः भवति तथा तथा रक्तवर्णीयः शेल्ड्रेकः अत्यन्तं प्रसन्नः भवति तथा च तम् एकाग्रचित्ततया पश्यन् स्वस्य शरीरस्य अपि अनभिज्ञः भवति।
यथा भृङ्गः पुष्पस्य मधुरगन्धामृते एतावत् लीनः भवति यत् सूर्यास्तसमये सः पेटीसदृशे कमलपुष्पे फसति ।
तथैव भक्तः दासशिष्यः सच्चिगुरोः पुण्यपादानां शरणं गच्छति; दर्शनं भुक्त्वा प्रेम्णः प्रविष्टः सः दिव्यदृश्यस्य आनन्दं लभते अन्तः स्मितं कुर्वन् अस्ति । (४३३) ९.