यथा दर्पणं ऋजुं धारयित्वा विक्षिप्तं भवति, तथैव दर्पणस्य उल्टावस्थायां बिम्बं वास्तविकं भवति । मुखं घोरं दृश्यते।
यथा जिह्वाद्वारा उक्तं मधुरं वचनं कर्णयोः प्रेम्णः भावः, परन्तु समानजिह्वाया उक्ताः कटुवचनाः बाणवत् पीडयन्ति।
यथा मुखेन खादितं भोजनं मुखे सुस्वादं त्यजति तथा च यदि एकेन मुखेन पोपस्य अर्कः सेव्यते तर्हि तत् दुःखदं भवति, मृत्युसमीपस्य भावः च भवति
तथा सत्यगुरुसेवकस्य निन्दकस्य च स्वभावः चकवीचकोर इव (चकवी सूर्यप्रकाशं स्पृहति, चकोरः सूर्यास्तं कामयति)। सत्यगुरुस्य क्लेमेंटस्वभावः सूर्यवत् यः अलं प्रकाशं ददाति