कवित सवैय भाई गुरुदासः

पुटः - 644


ਜੈਸੇ ਦਰਪਨ ਸੂਧੋ ਸੁਧ ਮੁਖ ਦੇਖੀਅਤ ਉਲਟ ਕੈ ਦੇਖੈ ਮੁਖ ਦੇਖੀਐ ਭਇਆਨ ਸੋ ।
जैसे दरपन सूधो सुध मुख देखीअत उलट कै देखै मुख देखीऐ भइआन सो ।

यथा दर्पणं ऋजुं धारयित्वा विक्षिप्तं भवति, तथैव दर्पणस्य उल्टावस्थायां बिम्बं वास्तविकं भवति । मुखं घोरं दृश्यते।

ਮਧੁਰ ਬਚਨ ਤਾਹੀ ਰਸਨਾ ਸੈ ਪ੍ਯਾਰੋ ਲਾਗੈ ਕੌਰਕ ਸਬਦ ਸੁਨ ਲਾਗੈ ਉਰ ਬਾਨ ਸੋ ।
मधुर बचन ताही रसना सै प्यारो लागै कौरक सबद सुन लागै उर बान सो ।

यथा जिह्वाद्वारा उक्तं मधुरं वचनं कर्णयोः प्रेम्णः भावः, परन्तु समानजिह्वाया उक्ताः कटुवचनाः बाणवत् पीडयन्ति।

ਜੈਸੇ ਦਾਨੋ ਖਾਤ ਗਾਤ ਪੁਸ ਮਿਸ ਸ੍ਵਾਦ ਮੁਖ ਪੋਸਤ ਕੈ ਪੀਏ ਦੁਖ ਬ੍ਯਾਪਤ ਮਸਾਨ ਸੋ ।
जैसे दानो खात गात पुस मिस स्वाद मुख पोसत कै पीए दुख ब्यापत मसान सो ।

यथा मुखेन खादितं भोजनं मुखे सुस्वादं त्यजति तथा च यदि एकेन मुखेन पोपस्य अर्कः सेव्यते तर्हि तत् दुःखदं भवति, मृत्युसमीपस्य भावः च भवति

ਤੈਸੇ ਭ੍ਰਿਤ ਨਿੰਦਕ ਸ੍ਵਭਾਵ ਚਕਈ ਚਕੋਰ ਸਤਿਗੁਰ ਸਮਤ ਸਹਨਸੀਲ ਭਾਨੁ ਸੋ ।੬੪੪।
तैसे भ्रित निंदक स्वभाव चकई चकोर सतिगुर समत सहनसील भानु सो ।६४४।

तथा सत्यगुरुसेवकस्य निन्दकस्य च स्वभावः चकवीचकोर इव (चकवी सूर्यप्रकाशं स्पृहति, चकोरः सूर्यास्तं कामयति)। सत्यगुरुस्य क्लेमेंटस्वभावः सूर्यवत् यः अलं प्रकाशं ददाति