सच्चे गुरोः दिव्यप्रतिभास्य दर्शनं विस्मयपूर्णम्। सत्यगुरुस्य क्षणिकं कृपादृष्टिः कोटि-कोटि-चिन्तनं भ्रान्तिं करोति।
सच्चे गुरोः मधुरा स्मितस्वभावः अद्भुतः | तस्य अमृतस्य पुरतः कोटि-कोटि-अवगमनानि, प्रतीतयः च क्षुद्राः सन्ति।
सच्चे गुरुस्य आशीर्वादस्य भव्यता अगाहम्। अतश्च अन्यसत्कर्म स्मरणं तुच्छं निरर्थकं च।
दयायाः निधिः दयायाः समुद्रः सुखसमुद्रः च। सः तादृशः विशालः स्तुतिकोषः, भव्यतायाः कोषः च अस्ति यत् अन्यः कोऽपि तत् प्राप्तुं न शक्नोति। (१४२) ९.