कवित सवैय भाई गुरुदासः

पुटः - 142


ਦਰਸਨ ਜੋਤਿ ਕੋ ਉਦੋਤ ਅਸਚਰਜ ਮੈ ਕਿੰਚਤ ਕਟਾਛ ਕੈ ਬਿਸਮ ਕੋਟਿ ਧਿਆਨ ਹੈ ।
दरसन जोति को उदोत असचरज मै किंचत कटाछ कै बिसम कोटि धिआन है ।

सच्चे गुरोः दिव्यप्रतिभास्य दर्शनं विस्मयपूर्णम्। सत्यगुरुस्य क्षणिकं कृपादृष्टिः कोटि-कोटि-चिन्तनं भ्रान्तिं करोति।

ਮੰਦ ਮੁਸਕਾਨਿ ਬਾਨਿ ਪਰਮਦਭੁਤਿ ਗਤਿ ਮਧੁਰ ਬਚਨ ਕੈ ਥਕਤ ਕੋਟਿ ਗਿਆਨ ਹੈ ।
मंद मुसकानि बानि परमदभुति गति मधुर बचन कै थकत कोटि गिआन है ।

सच्चे गुरोः मधुरा स्मितस्वभावः अद्भुतः | तस्य अमृतस्य पुरतः कोटि-कोटि-अवगमनानि, प्रतीतयः च क्षुद्राः सन्ति।

ਏਕ ਉਪਕਾਰ ਕੇ ਬਿਥਾਰ ਕੋ ਨ ਪਾਰਾਵਾਰੁ ਕੋਟਿ ਉਪਕਾਰ ਸਿਮਰਨ ਉਨਮਾਨ ਹੈ ।
एक उपकार के बिथार को न पारावारु कोटि उपकार सिमरन उनमान है ।

सच्चे गुरुस्य आशीर्वादस्य भव्यता अगाहम्। अतश्च अन्यसत्कर्म स्मरणं तुच्छं निरर्थकं च।

ਦਇਆਨਿਧਿ ਕ੍ਰਿਪਾਨਿਧਿ ਸੁਖਨਿਧਿ ਸੋਭਾਨਿਧਿ ਮਹਿਮਾ ਨਿਧਾਨ ਗੰਮਿਤਾ ਨ ਕਾਹੂ ਆਨ ਹੈ ।੧੪੨।
दइआनिधि क्रिपानिधि सुखनिधि सोभानिधि महिमा निधान गंमिता न काहू आन है ।१४२।

दयायाः निधिः दयायाः समुद्रः सुखसमुद्रः च। सः तादृशः विशालः स्तुतिकोषः, भव्यतायाः कोषः च अस्ति यत् अन्यः कोऽपि तत् प्राप्तुं न शक्नोति। (१४२) ९.