यथा गर्भिणी गर्भधारणकाले सर्वं सम्भवं परिपालनं कृत्वा अवधिसमाप्तेः बालकं प्रसवति
ततः सा स्वस्य आहारव्यवहारं सावधानीपूर्वकं कठोररूपेण च अवलोकयति, नियन्त्रयति च यत् मातुः दुग्धस्य सेवनेन लघुबालकस्य स्वस्थतां प्राप्तुं साहाय्यं करोति
माता बालस्य सर्वान् मलिनतां न चिन्तयति, स्वस्थशरीरं दातुं तं पालयति च ।
तथा शिष्यः (सिखः), यथा अस्मिन् जगति बालकः यः मातुः इव गुरुणा नाम सिमरन इत्यनेन आशीर्वादितः भवति यत् अन्ततः तं मुक्तं करोति। (३५३) ९.