कवित सवैय भाई गुरुदासः

पुटः - 353


ਜਨਨੀ ਜਤਨ ਕਰਿ ਜੁਗਵੈ ਜਠਰ ਰਾਖੈ ਤਾ ਤੇ ਪਿੰਡ ਪੂਰਨ ਹੁਇ ਸੁਤ ਜਨਮਤ ਹੈ ।
जननी जतन करि जुगवै जठर राखै ता ते पिंड पूरन हुइ सुत जनमत है ।

यथा गर्भिणी गर्भधारणकाले सर्वं सम्भवं परिपालनं कृत्वा अवधिसमाप्तेः बालकं प्रसवति

ਬਹੁਰਿਓ ਅਖਾਦਿ ਖਾਦਿ ਸੰਜਮ ਸਹਿਤ ਰਹੈ ਤਾਹੀ ਤੇ ਪੈ ਪੀਅਤ ਅਰੋਗਪਨ ਪਤ ਹੈ ।
बहुरिओ अखादि खादि संजम सहित रहै ताही ते पै पीअत अरोगपन पत है ।

ततः सा स्वस्य आहारव्यवहारं सावधानीपूर्वकं कठोररूपेण च अवलोकयति, नियन्त्रयति च यत् मातुः दुग्धस्य सेवनेन लघुबालकस्य स्वस्थतां प्राप्तुं साहाय्यं करोति

ਮਲਮੂਤ੍ਰ ਧਾਰ ਕੋ ਬਿਚਾਰ ਨ ਬਿਚਾਰੈ ਚਿਤ ਕਰੈ ਪ੍ਰਤਿਪਾਲ ਬਾਲੁ ਤਊ ਤਨ ਗਤ ਹੈ ।
मलमूत्र धार को बिचार न बिचारै चित करै प्रतिपाल बालु तऊ तन गत है ।

माता बालस्य सर्वान् मलिनतां न चिन्तयति, स्वस्थशरीरं दातुं तं पालयति च ।

ਤੈਸੇ ਅਰਭਕੁ ਰੂਪ ਸਿਖ ਹੈ ਸੰਸਾਰ ਮਧਿ ਸ੍ਰੀ ਗੁਰ ਦਇਆਲ ਕੀ ਦਇਆ ਕੈ ਸਨ ਗਤ ਹੈ ।੩੫੩।
तैसे अरभकु रूप सिख है संसार मधि स्री गुर दइआल की दइआ कै सन गत है ।३५३।

तथा शिष्यः (सिखः), यथा अस्मिन् जगति बालकः यः मातुः इव गुरुणा नाम सिमरन इत्यनेन आशीर्वादितः भवति यत् अन्ततः तं मुक्तं करोति। (३५३) ९.