कवित सवैय भाई गुरुदासः

पुटः - 173


ਪ੍ਰੇਮ ਰਸ ਕੋ ਪ੍ਰਤਾਪੁ ਸੋਈ ਜਾਨੈ ਜਾ ਮੈ ਬੀਤੇ ਮਦਨ ਮਦੋਨ ਮਤਿਵਾਰੋ ਜਗ ਜਾਨੀਐ ।
प्रेम रस को प्रतापु सोई जानै जा मै बीते मदन मदोन मतिवारो जग जानीऐ ।

सः एव भगवतः प्रेम-अमृतस्य महत्त्वं प्रशंसितुं शक्नोति यः तत् अनुभवति। यथा मद्यपः लोकेन उन्मत्तः मतः ।

ਘੂਰਮ ਹੋਇ ਘਾਇਲ ਸੋ ਘੂਮਤ ਅਰੁਨ ਦ੍ਰਿਗ ਮਿਤ੍ਰ ਸਤ੍ਰਤਾ ਨਿਲਜ ਲਜਾ ਹੂ ਲਜਾਨੀਐ ।
घूरम होइ घाइल सो घूमत अरुन द्रिग मित्र सत्रता निलज लजा हू लजानीऐ ।

यथा रणक्षेत्रे क्षतम् योद्धा रक्ताक्षिभिः परिभ्रमति, तथैव मैत्रीवैरभावं विडम्बयति ।

ਰਸਨਾ ਰਸੀਲੀ ਕਥਾ ਅਕਥ ਕੈ ਮੋਨ ਬ੍ਰਤ ਅਨ ਰਸ ਰਹਿਤ ਨ ਉਤਰ ਬਖਾਨੀਐ ।
रसना रसीली कथा अकथ कै मोन ब्रत अन रस रहित न उतर बखानीऐ ।

ईश्वरप्रेममुग्धस्य भगवतः अवर्णनीयगुणानां नित्यपाठकारणात् तस्य वाक् अमृतसदृशं भवति । मौनं गृह्णाति सर्वकामविनिर्मुक्तः | न कश्चित् सह जल्पति भगवतः नाम माधुर्यं आस्वादयन् तिष्ठति।

ਸੁਰਤਿ ਸੰਕੋਚ ਸਮਸਰਿ ਅਸਤੁਤਿ ਨਿੰਦਾ ਪਗ ਡਗਮਗ ਜਤ ਕਤ ਬਿਸਮਾਨੀਐ ।੧੭੩।
सुरति संकोच समसरि असतुति निंदा पग डगमग जत कत बिसमानीऐ ।१७३।

सः सर्वान् कामान् आच्छादयति। स्तुतिः अपमानश्च तस्य सर्वः समानः। नामस्य स्तब्धतायां सः आश्चर्यविस्मयानां जीवनं यापयन् दृश्यते। (१७३) ९.