सः एव भगवतः प्रेम-अमृतस्य महत्त्वं प्रशंसितुं शक्नोति यः तत् अनुभवति। यथा मद्यपः लोकेन उन्मत्तः मतः ।
यथा रणक्षेत्रे क्षतम् योद्धा रक्ताक्षिभिः परिभ्रमति, तथैव मैत्रीवैरभावं विडम्बयति ।
ईश्वरप्रेममुग्धस्य भगवतः अवर्णनीयगुणानां नित्यपाठकारणात् तस्य वाक् अमृतसदृशं भवति । मौनं गृह्णाति सर्वकामविनिर्मुक्तः | न कश्चित् सह जल्पति भगवतः नाम माधुर्यं आस्वादयन् तिष्ठति।
सः सर्वान् कामान् आच्छादयति। स्तुतिः अपमानश्च तस्य सर्वः समानः। नामस्य स्तब्धतायां सः आश्चर्यविस्मयानां जीवनं यापयन् दृश्यते। (१७३) ९.