कवित सवैय भाई गुरुदासः

पुटः - 634


ਜੈਸੇ ਕੇਲਾ ਬਸਤ ਬਬੂਰ ਕੈ ਨਿਕਟ ਤਾਂਹਿ ਸਾਲਤ ਹੈਂ ਸੂਰੈਂ ਆਪਾ ਸਕੈ ਨ ਬਚਾਇ ਜੀ ।
जैसे केला बसत बबूर कै निकट तांहि सालत हैं सूरैं आपा सकै न बचाइ जी ।

यथा सान्निध्ये वर्धमानस्य बबूलस्य कण्टकैः प्लान्टवृक्षस्य पत्राणि विदीर्णानि भवन्ति, तथैव सः कण्टकधारणाद् आत्मनः क्षतिं विना मुक्तुं न शक्नोति ।

ਜੈਸੇ ਪਿੰਜਰੀ ਮੈ ਸੂਆ ਪੜਤ ਗਾਥਾ ਅਨੇਕ ਦਿਨਪ੍ਰਤਿ ਹੇਰਤਿ ਬਿਲਾਈ ਅੰਤਿ ਖਾਇ ਜੀ ।
जैसे पिंजरी मै सूआ पड़त गाथा अनेक दिनप्रति हेरति बिलाई अंति खाइ जी ।

यथा लघुपञ्जरे शुकः बहु शिक्षते किन्तु सः बिडालः पश्यति यः एकदा तं गृहीत्वा खादति।

ਜੈਸੇ ਜਲ ਅੰਤਰ ਮੁਦਤ ਮਨ ਹੋਤ ਮੀਨ ਮਾਸ ਲਪਟਾਇ ਲੇਤ ਬਨਛੀ ਲਗਾਇ ਜੀ ।
जैसे जल अंतर मुदत मन होत मीन मास लपटाइ लेत बनछी लगाइ जी ।

यथा मत्स्यः जले निवसन् सुखं अनुभवति परन्तु मत्स्यजीविः दृढसूत्रस्य अन्ते बद्धं प्रलोभनं क्षिप्य मत्स्यः तत् खादितुम् प्रलोभ्यते। यदा मत्स्यः प्रलोभनं दंशति तदा सः हुकं अपि दंशति येन मत्स्यजीविः तत् बहिः आकर्षितुं सुलभं भवति ।

ਬਿਨ ਸਤਿਗੁਰ ਸਾਧ ਮਿਲਤ ਅਸਾਧ ਸੰਗਿ ਅੰਗ ਅੰਗ ਦੁਰਮਤਿ ਗਤਿ ਪ੍ਰਗਟਾਇ ਜੀ ।੬੩੪।
बिन सतिगुर साध मिलत असाध संगि अंग अंग दुरमति गति प्रगटाइ जी ।६३४।

तथा च ईश्वररूपं सच्चिगुरुं न मिलित्वा, नीचजनानां सङ्गतिं न कृत्वा, नीचप्रज्ञां प्राप्नोति, या मृत्युदूतानां हस्ते तस्य पतनस्य कारणं भवति। (६३४) ९.