यथा सान्निध्ये वर्धमानस्य बबूलस्य कण्टकैः प्लान्टवृक्षस्य पत्राणि विदीर्णानि भवन्ति, तथैव सः कण्टकधारणाद् आत्मनः क्षतिं विना मुक्तुं न शक्नोति ।
यथा लघुपञ्जरे शुकः बहु शिक्षते किन्तु सः बिडालः पश्यति यः एकदा तं गृहीत्वा खादति।
यथा मत्स्यः जले निवसन् सुखं अनुभवति परन्तु मत्स्यजीविः दृढसूत्रस्य अन्ते बद्धं प्रलोभनं क्षिप्य मत्स्यः तत् खादितुम् प्रलोभ्यते। यदा मत्स्यः प्रलोभनं दंशति तदा सः हुकं अपि दंशति येन मत्स्यजीविः तत् बहिः आकर्षितुं सुलभं भवति ।
तथा च ईश्वररूपं सच्चिगुरुं न मिलित्वा, नीचजनानां सङ्गतिं न कृत्वा, नीचप्रज्ञां प्राप्नोति, या मृत्युदूतानां हस्ते तस्य पतनस्य कारणं भवति। (६३४) ९.