कवित सवैय भाई गुरुदासः

पुटः - 647


ਅਛਲ ਅਛੇਦ ਪ੍ਰਭੁ ਜਾ ਕੈ ਬਸ ਬਿਸ੍ਵ ਬਲ ਤੈ ਜੁ ਰਸ ਬਸ ਕੀਏ ਕਵਨ ਪ੍ਰਕਾਰ ਕੈ ।
अछल अछेद प्रभु जा कै बस बिस्व बल तै जु रस बस कीए कवन प्रकार कै ।

हे मित्र ! स पारमार्थिकः यः केनापि वञ्चितुं न शक्यते। सः अखण्डः यः स्वशक्त्या सर्वं जगत् वशीकृतवान्, केन अमृतेन तं मोहितुं समर्थः असि।

ਸਿਵ ਸਨਕਾਦਿ ਬ੍ਰਹਮਾਦਿਕ ਨ ਧ੍ਯਾਨ ਪਾਵੈ ਤੇਰੋ ਧ੍ਯਾਨ ਧਾਰੈ ਆਲੀ ਕਵਨ ਸਿੰਗਾਰ ਕੈ ।
सिव सनकादि ब्रहमादिक न ध्यान पावै तेरो ध्यान धारै आली कवन सिंगार कै ।

हे मित्र ! यः सनक-सनानदन-ब्रह्म-चिन्तनैः अपि न साक्षात्कृतः, केन अलङ्काराः, अलङ्काराः च तं त्वां प्रति आकर्षितवन्तः?

ਨਿਗਮ ਅਸੰਖ ਸੇਖ ਜੰਪਤ ਹੈ ਜਾ ਕੋ ਜਸੁ ਤੇਰੋ ਜਸ ਗਾਵਤ ਕਵਨ ਉਪਕਾਰ ਕੈ ।
निगम असंख सेख जंपत है जा को जसु तेरो जस गावत कवन उपकार कै ।

हे मित्र ! यस्य स्तुतिः वेदैः शेषनागैः च भिन्नशब्दैः उच्यते, केन पुण्येन भवतः स्तुतिं गायति?

ਸੁਰ ਨਰ ਨਾਥ ਜਾਹਿ ਖੋਜਤ ਨ ਖੋਜ ਪਾਵੈ ਖੋਜਤ ਫਿਰਹ ਤੋਹਿ ਕਵਨ ਪਿਆਰ ਕੈ ।੬੪੭।
सुर नर नाथ जाहि खोजत न खोज पावै खोजत फिरह तोहि कवन पिआर कै ।६४७।

यः ईश्वरः अथकं परिश्रमं कृत्वा देवैः, मनुष्यैः, नाथैः च न साक्षात्कृतः, सः केन प्रकारेण प्रेम्णा भवन्तं अन्वेष्टुं कृतवान्? (६४७) ९.