हे मित्र ! स पारमार्थिकः यः केनापि वञ्चितुं न शक्यते। सः अखण्डः यः स्वशक्त्या सर्वं जगत् वशीकृतवान्, केन अमृतेन तं मोहितुं समर्थः असि।
हे मित्र ! यः सनक-सनानदन-ब्रह्म-चिन्तनैः अपि न साक्षात्कृतः, केन अलङ्काराः, अलङ्काराः च तं त्वां प्रति आकर्षितवन्तः?
हे मित्र ! यस्य स्तुतिः वेदैः शेषनागैः च भिन्नशब्दैः उच्यते, केन पुण्येन भवतः स्तुतिं गायति?
यः ईश्वरः अथकं परिश्रमं कृत्वा देवैः, मनुष्यैः, नाथैः च न साक्षात्कृतः, सः केन प्रकारेण प्रेम्णा भवन्तं अन्वेष्टुं कृतवान्? (६४७) ९.