कमलपुष्पं दिवा सूर्यस्य दर्शनं प्रतीक्षते यदा निम्फिया कमल (कुमुडिनि) चन्द्रं द्रष्टुं नित्यं उत्सुकः भवति कमलपुष्पं दिवा सूर्यं मिलित्वा प्रसन्नं भवति रात्रौ तु दुःखं अनुभवति। प्रत्युत एकः निम्फेया
सूर्यचन्द्रयोः मनोवृत्तेः परं गत्वा यत्र ते प्रियजनेन सह मिलन्ति वा विरहन्ति वा, गुरुचेतनः सच्चिदानन्दगुरुस्य शरणं गृह्णाति, सत्यगुरुस्य शान्तसुन्त्वदायि पवित्रपादेषु लीनः तिष्ठति।
यथा भृङ्गः पुष्पगन्धेन मोहितः सन् तस्य प्रेम्णः प्रलोभितः तिष्ठति, तथैव गुरुप्रधानः पुरुषः गूढदशमद्वारस्य आसने अमृतसदृशस्य नामस्य गन्धेन लीनः तिष्ठति।
माया (मम्मन) त्रयाणां लक्षणानाम् प्रभावात् मुक्तः गुरु-चेतनः उच्च-आध्यात्मस्य रहस्यमय-दशम-द्वार-स्थितौ नाम-राग-गाने नित्यं लीनः भवति । (२६६) ९.