कवित सवैय भाई गुरुदासः

पुटः - 321


ਦੀਪਕ ਪਤੰਗ ਅਲਿ ਕਮਲ ਸਲਿਲ ਮੀਨ ਚਕਈ ਚਕੋਰ ਮ੍ਰਿਗ ਰਵਿ ਸਸਿ ਨਾਦ ਹੈ ।
दीपक पतंग अलि कमल सलिल मीन चकई चकोर म्रिग रवि ससि नाद है ।

एकः पतङ्गः, कृष्णा मधुमक्खी, मत्स्यः, रक्तवर्णीयः शेल्ड्रेकः, (Allectoris gracea), मृगः च क्रमशः दीपस्य ज्वाला, कमलपुष्पस्य, जलस्य, सूर्यस्य, चन्द्रस्य, घण्डा हेर्हा इत्यनेन निर्मितस्य सङ्गीतस्य ध्वनिं च बहु रोचन्ते

ਪ੍ਰੀਤਿ ਇਕ ਅੰਗੀ ਬਹੁ ਰੰਗੀ ਨਹੀ ਸੰਗੀ ਕੋਊ ਸਬੈ ਦੁਖਦਾਈ ਨ ਸਹਾਈ ਅੰਤਿ ਆਦਿ ਹੈ ।
प्रीति इक अंगी बहु रंगी नही संगी कोऊ सबै दुखदाई न सहाई अंति आदि है ।

तेषां सर्वं प्रेम एकपक्षीयं भवति अतीव दुःखदं यत् न आदौ न अन्ते सहायकं भवति।

ਜੀਵਤ ਨ ਸਾਧਸੰਗ ਮੂਏ ਨ ਪਰਮਗਤਿ ਗਿਆਨ ਧਿਆਨ ਪ੍ਰੇਮ ਰਸ ਪ੍ਰੀਤਮ ਪ੍ਰਸਾਦਿ ਹੈ ।
जीवत न साधसंग मूए न परमगति गिआन धिआन प्रेम रस प्रीतम प्रसादि है ।

एते उपमानवजीवनस्य जीवाः न सत्यभक्तानां पवित्रसङ्घस्य आशीर्वादं दातुं शक्नुवन्ति न च मृत्योः परं मोक्षं प्राप्तुं शक्नुवन्ति। ते गुरुशिक्षायाः, तस्य चिन्तनस्य, दिव्यमृतस्य च ग्राहकाः अपि न भवितुम् अर्हन्ति यत् सच्चिदानन्दगुरुप्रसादः d

ਮਾਨਸ ਜਨਮੁ ਪਾਇ ਸ੍ਰੀ ਗੁਰ ਦਇਆ ਨਿਧਾਨ ਚਰਨ ਸਰਨਿ ਸੁਖਫਲ ਬਿਸਮਾਦ ਹੈ ।੩੨੧।
मानस जनमु पाइ स्री गुर दइआ निधान चरन सरनि सुखफल बिसमाद है ।३२१।

सच्चिद्गुरुस्य शरणं, दयायाः भण्डारगृहं च तदपि मानवजीवने आगत्य सच्चिगुरुदत्तस्य नामसिमरणस्य अभ्यासं कृत्वा तेन अद्वितीयेन आरामस्य शान्तिस्य च फलेन आशीर्वादं दातुं शक्यते। (३२१) ९.