यथा खगः नीडसुखात् मुक्ताकाशे उड्डीयते, अण्डं त्यक्त्वा अण्डे स्थितस्य पक्षिशिशुचिन्तायाः कारणात् प्रत्यागच्छति ।
यथा श्रमिकः स्वबालकं गृहं त्यक्त्वा बाध्यतां प्राप्य दारुं ग्रहीतुं वने गच्छति, परन्तु स्वबालस्य स्मृतिं मनसि स्थापयति, गृहं प्रत्यागत्य सान्त्वनां प्राप्नोति
यथा जलकुण्डं कृत्वा तस्मिन् मत्स्याः मुक्ताः पुनः स्वेच्छया गृहीतुं।
तथा मनुष्यस्य विहसमानं मनः चतुर्दिक्षु भ्रमति। परन्तु सच्चिगुरुणा आशीर्वादित पोतसदृशस्य नामस्य कारणात् भ्रमणशीलं पक्षिरूपं मनः आगत्य आत्मनि विश्रामं करोति। (१८४) ९.