कवित सवैय भाई गुरुदासः

पुटः - 440


ਖੋਜੀ ਖੋਜਿ ਦੇਖਿ ਚਲਿਓ ਜਾਇ ਪਹੁਚੇ ਠਿਕਾਨੇ ਅਲਿਸ ਬਿਲੰਬ ਕੀਏ ਖੋਜਿ ਮਿਟ ਜਾਤ ਹੈ ।
खोजी खोजि देखि चलिओ जाइ पहुचे ठिकाने अलिस बिलंब कीए खोजि मिट जात है ।

यथा अनुसरणकर्ता पदचिह्नैः सह गत्वा इष्टस्थानं प्राप्नोति, परन्तु यदि सः आलस्यं वा आत्मतुष्टः वा स्यात् तर्हि एते पदचिह्नमार्गः निर्मूलितः स्यात्

ਸਿਹਜਾ ਸਮੈ ਰਮੈ ਭਰਤਾਰ ਬਰ ਨਾਰਿ ਸੋਈ ਕਰੈ ਜਉ ਅਗਿਆਨ ਮਾਨੁ ਪ੍ਰਗਟਤ ਪ੍ਰਾਤ ਹੈ ।
सिहजा समै रमै भरतार बर नारि सोई करै जउ अगिआन मानु प्रगटत प्रात है ।

यथा रात्रौ भर्तुः शयने गच्छन्ती भर्त्रा सह संयोगं भोक्तुं सौभाग्यवती तस्य पुरुषस्य प्रधानभार्या । परन्तु अज्ञानकारणात् अभिमानं दर्शयति सा आलस्यस्य, कम्पस्य च कारणेन अस्य संयोगस्य अवसरं नष्टं करोति

ਬਰਖਤ ਮੇਘ ਜਲ ਚਾਤ੍ਰਕ ਤ੍ਰਿਪਤਿ ਪੀਏ ਮੋਨ ਗਹੇ ਬਰਖਾ ਬਿਤੀਤੇ ਬਿਲਲਾਤ ਹੈ ।
बरखत मेघ जल चात्रक त्रिपति पीए मोन गहे बरखा बितीते बिललात है ।

यथा वर्षा-पक्षी वर्षायां तृष्णां शामितुं शक्नोति, किन्तु यदि मुखं न उद्घाट्य वर्षा निवर्तते, तदा सः विलपति, रोदिति च।

ਸਿਖ ਸੋਈ ਸੁਨਿ ਗੁਰ ਸਬਦ ਰਹਤ ਰਹੈ ਕਪਟ ਸਨੇਹ ਕੀਏ ਪਾਛੇ ਪਛੁਤਾਤ ਹੈ ।੪੪੦।
सिख सोई सुनि गुर सबद रहत रहै कपट सनेह कीए पाछे पछुतात है ।४४०।

तथा स एव सच्चिगुरुस्य आज्ञाकारी सिक्खः, यः तस्य प्रवचनं शृणोति, तत्क्षणमेव स्वजीवने स्वीकरोति च। (सः तत्क्षणमेव नाम सिमरनस्य अभ्यासं आरभते)। अन्यथा हृदये सत्यं प्रेम्णः निवसन् बहिः प्रदर्श्य विना