कवित सवैय भाई गुरुदासः

पुटः - 294


ਦਰਸਨ ਜੋਤਿ ਕੋ ਉਦੋਤ ਸੁਖ ਸਾਗਰ ਮੈ ਕੋਟਿਕ ਉਸਤਤ ਛਬਿ ਤਿਲ ਕੋ ਪ੍ਰਗਾਸ ਹੈ ।
दरसन जोति को उदोत सुख सागर मै कोटिक उसतत छबि तिल को प्रगास है ।

सच्चिगुरुज्योतिप्रभा, सुख-आराम-सागरः जगतः सर्वसुखानां भण्डारः। तिलात् अधिकं न प्रकाशस्य किरणेन जगति कोटिकोटिसौन्दर्यस्य, प्रशंसायाः च कान्तिः उत्पन्ना ।

ਕਿੰਚਤ ਕ੍ਰਿਪਾ ਕੋਟਿਕ ਕਮਲਾ ਕਲਪਤਰ ਮਧੁਰ ਬਚਨ ਮਧੁ ਕੋਟਿਕ ਬਿਲਾਸ ਹੈ ।
किंचत क्रिपा कोटिक कमला कलपतर मधुर बचन मधु कोटिक बिलास है ।

सत्यगुरुस्य किञ्चित् दयालुदृष्टिः तस्मिन् निगूढाः कोटिकोटिधनदेवताः, सर्वकामपूर्तये समर्थाः आकाशवृक्षाः च सन्ति। अमृतं मग्नं मधुरं वचनं सच्चे गुरुस्य जगतः कोटिः रसाः सन्ति।

ਮੰਦ ਮੁਸਕਾਨਿ ਬਾਨਿ ਖਾਨਿ ਹੈ ਕੋਟਾਨਿ ਸਸਿ ਸੋਭਾ ਕੋਟਿ ਲੋਟ ਪੋਟ ਕੁਮੁਦਨੀ ਤਾਸੁ ਹੈ ।
मंद मुसकानि बानि खानि है कोटानि ससि सोभा कोटि लोट पोट कुमुदनी तासु है ।

सत्यगुरुस्य मृदुमन्दस्मितस्य आदतिः कोटिचन्द्राणां स्तुतिः। कोटि-अप्सरा-पुष्पाणां महिमा तस्य बलिदानम् अस्ति।

ਮਨ ਮਧੁਕਰ ਮਕਰੰਦ ਰਸ ਲੁਭਿਤ ਹੁਇ ਸਹਜ ਸਮਾਧਿ ਲਿਵ ਬਿਸਮ ਬਿਸ੍ਵਸ ਹੈ ।੨੯੪।
मन मधुकर मकरंद रस लुभित हुइ सहज समाधि लिव बिसम बिस्वस है ।२९४।

सच्चे गुरुस्य शिक्षायाः माध्यमेन अभ्यासितस्य नामसिमरणस्य अमृतसदृशस्य आनन्दस्य मोहितः गुरुस्य भक्तः प्रेमी च सिक्खः समतायां भगवतः विस्मयकारीभक्तिषु च लीनः तिष्ठति। (२९४) ९.