सच्चिगुरुज्योतिप्रभा, सुख-आराम-सागरः जगतः सर्वसुखानां भण्डारः। तिलात् अधिकं न प्रकाशस्य किरणेन जगति कोटिकोटिसौन्दर्यस्य, प्रशंसायाः च कान्तिः उत्पन्ना ।
सत्यगुरुस्य किञ्चित् दयालुदृष्टिः तस्मिन् निगूढाः कोटिकोटिधनदेवताः, सर्वकामपूर्तये समर्थाः आकाशवृक्षाः च सन्ति। अमृतं मग्नं मधुरं वचनं सच्चे गुरुस्य जगतः कोटिः रसाः सन्ति।
सत्यगुरुस्य मृदुमन्दस्मितस्य आदतिः कोटिचन्द्राणां स्तुतिः। कोटि-अप्सरा-पुष्पाणां महिमा तस्य बलिदानम् अस्ति।
सच्चे गुरुस्य शिक्षायाः माध्यमेन अभ्यासितस्य नामसिमरणस्य अमृतसदृशस्य आनन्दस्य मोहितः गुरुस्य भक्तः प्रेमी च सिक्खः समतायां भगवतः विस्मयकारीभक्तिषु च लीनः तिष्ठति। (२९४) ९.