सच्चिदानन्दगुरुपादकमलसदृशानां पुण्यधूलिप्रयोगेन संशयशङ्काश्रद्धाभावप्रभावेण पूर्वजन्मेषु कृतानां सर्वेषां कर्मणां कचरा नष्टा भवति।
सच्चिगुरोः पुण्यपादानां अमृतसदृशं अमृतं क्वाफं कृत्वा मनसः कचरा विसर्जितः भवति, शुद्धः भवति (हृदयस्य)। पञ्चदोषादिद्वन्द्वप्रभावाच्च मुक्तः भवति।
पुण्यनामध्यानमग्नः ईश्वरस्य निवासस्थाने वसति । चैतन्यं स्थिरं भवति भगवतः आश्रये च।
सत्यगुरुपवित्रचरणवैभवस्य ज्ञानं असीमं विशालं च। सर्वद्रव्याणां भण्डारः सिद्धः पूर्णः दाता च । (३३७) ९.