कवित सवैय भाई गुरुदासः

पुटः - 337


ਚਰਨ ਕਮਲ ਰਜ ਮਸਤਕਿ ਲੇਪਨ ਕੈ ਭਰਮ ਕਰਮ ਲੇਖ ਸਿਆਮਤਾ ਮਿਟਾਈ ਹੈ ।
चरन कमल रज मसतकि लेपन कै भरम करम लेख सिआमता मिटाई है ।

सच्चिदानन्दगुरुपादकमलसदृशानां पुण्यधूलिप्रयोगेन संशयशङ्काश्रद्धाभावप्रभावेण पूर्वजन्मेषु कृतानां सर्वेषां कर्मणां कचरा नष्टा भवति।

ਚਰਨ ਕਮਲ ਚਰਨਾਮ੍ਰਿਤ ਮਲੀਨ ਮਨਿ ਕਰਿ ਨਿਰਮਲ ਦੂਤ ਦੁਬਿਧਾ ਮਿਟਾਈ ਹੈ ।
चरन कमल चरनाम्रित मलीन मनि करि निरमल दूत दुबिधा मिटाई है ।

सच्चिगुरोः पुण्यपादानां अमृतसदृशं अमृतं क्वाफं कृत्वा मनसः कचरा विसर्जितः भवति, शुद्धः भवति (हृदयस्य)। पञ्चदोषादिद्वन्द्वप्रभावाच्च मुक्तः भवति।

ਚਰਨ ਕਮਲ ਸੁਖ ਸੰਪਟ ਸਹਜ ਘਰਿ ਨਿਹਚਲ ਮਤਿ ਏਕ ਟੇਕ ਠਹਰਾਈ ਹੈ ।
चरन कमल सुख संपट सहज घरि निहचल मति एक टेक ठहराई है ।

पुण्यनामध्यानमग्नः ईश्वरस्य निवासस्थाने वसति । चैतन्यं स्थिरं भवति भगवतः आश्रये च।

ਚਰਨ ਕਮਲ ਗੁਰ ਮਹਿਮਾ ਅਗਾਧਿ ਬੋਧਿ ਸਰਬ ਨਿਧਾਨ ਅਉ ਸਕਲ ਫਲਦਾਈ ਹੈ ।੩੩੭।
चरन कमल गुर महिमा अगाधि बोधि सरब निधान अउ सकल फलदाई है ।३३७।

सत्यगुरुपवित्रचरणवैभवस्य ज्ञानं असीमं विशालं च। सर्वद्रव्याणां भण्डारः सिद्धः पूर्णः दाता च । (३३७) ९.