कवित सवैय भाई गुरुदासः

पुटः - 183


ਸਤਿਗੁਰ ਦਰਸ ਧਿਆਨ ਅਸਚਰਜ ਮੈ ਦਰਸਨੀ ਹੋਤ ਖਟ ਦਰਸ ਅਤੀਤ ਹੈ ।
सतिगुर दरस धिआन असचरज मै दरसनी होत खट दरस अतीत है ।

भक्तस्य कृते सत्यगुरुदृष्टेः चिन्तनं अद्भुतम्। ये सत्यगुरुं स्वदृष्टौ पश्यन्ति ते षट्दर्शनानां (हिन्दुधर्मस्य) उपदेशात् परं गच्छन्ति।

ਸਤਿਗੁਰ ਚਰਨ ਸਰਨਿ ਨਿਹਕਾਮ ਧਾਮ ਸੇਵਕੁ ਨ ਆਨ ਦੇਵ ਸੇਵਕੀ ਨ ਪ੍ਰੀਤਿ ਹੈ ।
सतिगुर चरन सरनि निहकाम धाम सेवकु न आन देव सेवकी न प्रीति है ।

सच्चिगुरोः शरणं निष्कामस्य गृहम्। सत्यगुरुशरणं ये सन्ति ते अन्यदेवसेवायां प्रेम न धारयन्ति।

ਸਤਿਗੁਰ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਮੂਲਮੰਤ੍ਰ ਆਨ ਤੰਤ੍ਰ ਮੰਤ੍ਰ ਕੀ ਨ ਸਿਖਨ ਪ੍ਰਤੀਤਿ ਹੈ ।
सतिगुर सबद सुरति लिव मूलमंत्र आन तंत्र मंत्र की न सिखन प्रतीति है ।

सच्चिगुरुवचनेषु मनोमग्नीकरणं परमो मन्त्रः। गुरुस्य सत्या शिष्याः अन्यस्मिन् पूजारूपे विश्वासं न धारयन्ति।

ਸਤਿਗੁਰ ਕ੍ਰਿਪਾ ਸਾਧਸੰਗਤਿ ਪੰਗਤਿ ਸੁਖ ਹੰਸ ਬੰਸ ਮਾਨਸਰਿ ਅਨਤ ਨ ਚੀਤ ਹੈ ।੧੮੩।
सतिगुर क्रिपा साधसंगति पंगति सुख हंस बंस मानसरि अनत न चीत है ।१८३।

सत्यगुरुप्रसादात् एव पवित्रसमागमस्य उपविष्टस्य भोगस्य च सुखं लभते। हंससदृशाः गुरुचेतनाः जनाः पवित्रजनानाम् अत्यन्तं सम्मानितस्य दिव्यसङ्घस्य मनः संलग्नं कुर्वन्ति न तु अन्यत्र। (१८३) ९.