कवित सवैय भाई गुरुदासः

पुटः - 305


ਸੁਪਨ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਜੋਈ ਦੇਖੈ ਸੋਈ ਜਾਨੈ ਦੂਸਰੋ ਨ ਦੇਖੈ ਪਾਵੈ ਕਹੌ ਕੈਸੇ ਜਾਨੀਐ ।
सुपन चरित्र चित्र जोई देखै सोई जानै दूसरो न देखै पावै कहौ कैसे जानीऐ ।

स्वप्नस्य चमत्कारः दृष्टस्य ज्ञायते । अन्यः कोऽपि द्रष्टुं न शक्नोति। अथ कथं अन्यः कश्चित् तस्य विषये ज्ञास्यति ?

ਨਾਲ ਬਿਖੈ ਬਾਤ ਕੀਏ ਸੁਨੀਅਤ ਕਾਨ ਦੀਏ ਬਕਤਾ ਅਉ ਸ੍ਰੋਤਾ ਬਿਨੁ ਕਾ ਪੈ ਉਨਮਾਨੀਐ ।
नाल बिखै बात कीए सुनीअत कान दीए बकता अउ स्रोता बिनु का पै उनमानीऐ ।

यदि नलिकेः एकस्मिन् अन्ते किमपि उक्तं, अपरं च अन्तं स्वकर्णेषु स्थापितं चेत्, तदा सः एव ज्ञास्यति यत् केन किं उक्तं श्रुतं वा। अन्यः कोऽपि ज्ञातुं न शक्नोति।

ਪਘੁਲਾ ਕੇ ਮੂਲ ਬਿਖੈ ਜੈਸੇ ਜਲ ਪਾਨ ਕੀਜੈ ਲੀਜੀਐ ਜਤਨ ਕਰਿ ਪੀਏ ਮਨ ਮਾਨੀਐ ।
पघुला के मूल बिखै जैसे जल पान कीजै लीजीऐ जतन करि पीए मन मानीऐ ।

यथा पद्मपुष्पम् अन्यः कश्चित् वनस्पतिः मृत्तिकातः मूलद्वारा जलं आकर्षयति, तथैव पुष्पं वा वनस्पतिः एव तस्य पुष्पदशां जानाति, यः स्वकामतया पिबति ।

ਗੁਰ ਸਿਖ ਸੰਧਿ ਮਿਲੇ ਗੁਹਜ ਕਥਾ ਬਿਨੋਦ ਗਿਆਨ ਧਿਆਨ ਪ੍ਰੇਮ ਰਸ ਬਿਸਮ ਬਿਧਾਨੀਐ ।੩੦੫।
गुर सिख संधि मिले गुहज कथा बिनोद गिआन धिआन प्रेम रस बिसम बिधानीऐ ।३०५।

सिक्खस्य गुरुणा सह मिलनस्य, तस्मात् दीक्षाप्राप्तेः च घटना अतीव अद्भुता, आनन्ददायका, रहस्यपूर्णा च भवति । सत्यगुरुतः प्राप्तस्य ज्ञानस्य, तस्य चिन्तनस्य, तस्य प्रेमस्य, आनन्दस्य च वर्णनं वर्णयितुं अतीव विचित्रम् अस्ति। नहि