स्वप्नस्य चमत्कारः दृष्टस्य ज्ञायते । अन्यः कोऽपि द्रष्टुं न शक्नोति। अथ कथं अन्यः कश्चित् तस्य विषये ज्ञास्यति ?
यदि नलिकेः एकस्मिन् अन्ते किमपि उक्तं, अपरं च अन्तं स्वकर्णेषु स्थापितं चेत्, तदा सः एव ज्ञास्यति यत् केन किं उक्तं श्रुतं वा। अन्यः कोऽपि ज्ञातुं न शक्नोति।
यथा पद्मपुष्पम् अन्यः कश्चित् वनस्पतिः मृत्तिकातः मूलद्वारा जलं आकर्षयति, तथैव पुष्पं वा वनस्पतिः एव तस्य पुष्पदशां जानाति, यः स्वकामतया पिबति ।
सिक्खस्य गुरुणा सह मिलनस्य, तस्मात् दीक्षाप्राप्तेः च घटना अतीव अद्भुता, आनन्ददायका, रहस्यपूर्णा च भवति । सत्यगुरुतः प्राप्तस्य ज्ञानस्य, तस्य चिन्तनस्य, तस्य प्रेमस्य, आनन्दस्य च वर्णनं वर्णयितुं अतीव विचित्रम् अस्ति। नहि