सत्यगुरुस्य सिक्खस्य दृष्टिः भगवतः दृष्टौ समाकलयन् यत् आश्चर्यजनकं अद्भुतं च अवस्था भवति, सा अन्येषां कोटिकोटिचिन्तनानां पराजयं करोति।
गुरुभक्तस्य सिक्खस्य चेतनायां गुरुवचनानां संयोगस्य महत्त्वं बोधात् परम् अस्ति। सा वैभवं भव्यतां च कोटिपुस्तकानां, टोमानां च ज्ञानेन प्राप्तुं न शक्यते।
गुरुस्य वचनस्य मनसः च संयोगं प्राप्तस्य सिक्खस्य विषये तिलस्य समकक्षं किञ्चित् महिमा अपि गुरुस्य दर्शनार्थं मनः केन्द्रीकृत्य स्थापयितुं मूल्याङ्कनमूल्याङ्कनात् परं भवति। सा भव्यता तौलितुं न शक्यते। तस्य परम्
गुरुवचनचिन्तनं नित्यं मनसि कृतस्य गुरुस्य सिक्खे प्रकाशतेजसः फलस्वरूपं कोटिकोटिचन्द्रसूर्याः तस्मै पुनः पुनः यज्ञं गच्छन्ति। (२६९) ९.