कवित सवैय भाई गुरुदासः

पुटः - 269


ਕੋਟਨਿ ਕੋਟਾਨਿ ਧਿਆਨ ਦ੍ਰਿਸਟਿ ਦਰਸ ਮਿਲਿ ਅਤਿ ਅਸਚਰਜ ਮੈ ਹੇਰਤ ਹਿਰਾਏ ਹੈ ।
कोटनि कोटानि धिआन द्रिसटि दरस मिलि अति असचरज मै हेरत हिराए है ।

सत्यगुरुस्य सिक्खस्य दृष्टिः भगवतः दृष्टौ समाकलयन् यत् आश्चर्यजनकं अद्भुतं च अवस्था भवति, सा अन्येषां कोटिकोटिचिन्तनानां पराजयं करोति।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਗਿਆਨ ਸਬਦ ਸੁਰਤਿ ਮਿਲਿ ਮਹਿਮਾ ਮਹਾਤਮ ਨ ਅਲਖ ਲਖਾਏ ਹੈ ।
कोटनि कोटानि गिआन सबद सुरति मिलि महिमा महातम न अलख लखाए है ।

गुरुभक्तस्य सिक्खस्य चेतनायां गुरुवचनानां संयोगस्य महत्त्वं बोधात् परम् अस्ति। सा वैभवं भव्यतां च कोटिपुस्तकानां, टोमानां च ज्ञानेन प्राप्तुं न शक्यते।

ਤਿਲ ਕੀ ਅਤੁਲ ਸੋਭਾ ਤੁਲਤ ਨ ਤੁਲਾਧਾਰ ਪਾਰ ਕੈ ਅਪਾਰ ਨ ਅਨੰਤ ਅੰਤ ਪਾਏ ਹੈ ।
तिल की अतुल सोभा तुलत न तुलाधार पार कै अपार न अनंत अंत पाए है ।

गुरुस्य वचनस्य मनसः च संयोगं प्राप्तस्य सिक्खस्य विषये तिलस्य समकक्षं किञ्चित् महिमा अपि गुरुस्य दर्शनार्थं मनः केन्द्रीकृत्य स्थापयितुं मूल्याङ्कनमूल्याङ्कनात् परं भवति। सा भव्यता तौलितुं न शक्यते। तस्य परम्

ਕੋਟਨਿ ਕੋਟਾਨਿ ਚੰਦ੍ਰ ਭਾਨ ਜੋਤਿ ਕੋ ਉਦੋਤੁ ਹੋਤ ਬਲਿਹਾਰ ਬਾਰੰਬਾਰ ਨ ਅਘਾਏ ਹੈ ।੨੬੯।
कोटनि कोटानि चंद्र भान जोति को उदोतु होत बलिहार बारंबार न अघाए है ।२६९।

गुरुवचनचिन्तनं नित्यं मनसि कृतस्य गुरुस्य सिक्खे प्रकाशतेजसः फलस्वरूपं कोटिकोटिचन्द्रसूर्याः तस्मै पुनः पुनः यज्ञं गच्छन्ति। (२६९) ९.