कवित सवैय भाई गुरुदासः

पुटः - 365


ਜੈਸੇ ਅਨੀ ਬਾਨ ਕੀ ਰਹਤ ਟੂਟਿ ਦੇਹੀ ਬਿਖੈ ਚੁੰਬਕ ਦਿਖਾਏ ਤਤਕਾਲ ਨਿਕਸਤ ਹੈ ।
जैसे अनी बान की रहत टूटि देही बिखै चुंबक दिखाए ततकाल निकसत है ।

यथा शरस्याग्रं शरीरे व्रणस्य अन्तः भग्नं भवति तथा च चुम्बकसहायेन बहिः आकृष्यते।

ਜੈਸੇ ਜੋਕ ਤੋਂਬਰੀ ਲਗਾਈਤ ਰੋਗੀ ਤਨ ਐਚ ਲੇਤ ਰੁਧਰ ਬ੍ਰਿਥਾ ਸਮੁ ਖਸਤ ਹੈ ।
जैसे जोक तोंबरी लगाईत रोगी तन ऐच लेत रुधर ब्रिथा समु खसत है ।

यथा रोगी फोडायां लीचः स्थापितः यः सर्वं मलिनं रक्तं पूतिं च शोषयति एवं रोगी वेदनानिवारणं करोति।

ਜੈਸੇ ਜੁਵਤਿਨ ਪ੍ਰਤਿ ਮਰਦਨ ਕਰੈ ਦਾਈ ਗਰਭ ਸਥੰਭਨ ਹੁਇ ਪੀੜਾ ਨ ਗ੍ਰਸਤ ਹੈ ।
जैसे जुवतिन प्रति मरदन करै दाई गरभ सथंभन हुइ पीड़ा न ग्रसत है ।

यथा धात्री गर्भिणीयाः उदरं मर्दयति यत् तस्याः वेदना-असुविधा-निवारणाय ।

ਤੈਸੇ ਪਾਂਚੋ ਦੂਤ ਭੂਤ ਬਿਭਰਮ ਹੁਇ ਭਾਗਿ ਜਾਤਿ ਸਤਿਗੁਰ ਮੰਤ ਜੰਤ ਰਸਨਾ ਰਸਤ ਹੈ ।੩੬੫।
तैसे पांचो दूत भूत बिभरम हुइ भागि जाति सतिगुर मंत जंत रसना रसत है ।३६५।

तथा च यः सत्यगुरुणा ध्यानार्थं दिव्यवचनेन धन्यः स च जिह्वाया अमृतसदृशं नाम भोक्तुं प्रखरतया अभ्यासं करोति, सः पञ्चसुराणां प्रभावं अर्थात् कामक्रोधसक्तिं दूरीकर्तुं समर्थः भवति , लोभश्च