यथा शरस्याग्रं शरीरे व्रणस्य अन्तः भग्नं भवति तथा च चुम्बकसहायेन बहिः आकृष्यते।
यथा रोगी फोडायां लीचः स्थापितः यः सर्वं मलिनं रक्तं पूतिं च शोषयति एवं रोगी वेदनानिवारणं करोति।
यथा धात्री गर्भिणीयाः उदरं मर्दयति यत् तस्याः वेदना-असुविधा-निवारणाय ।
तथा च यः सत्यगुरुणा ध्यानार्थं दिव्यवचनेन धन्यः स च जिह्वाया अमृतसदृशं नाम भोक्तुं प्रखरतया अभ्यासं करोति, सः पञ्चसुराणां प्रभावं अर्थात् कामक्रोधसक्तिं दूरीकर्तुं समर्थः भवति , लोभश्च