यथा टॉम बिडालः मांसभक्षणं त्यक्तवान् इति वदति परन्तु दृष्ट्वा एव मूषकः तस्य पश्चात् धावति (तस्य भक्षणस्य इच्छां नियन्त्रयितुं न शक्नोति)।
यथा काकः हंसयोः मध्ये गत्वा उपविशति परन्तु हंसभोजनं मुक्तां त्यक्त्वा मलिनं मलिनं च खादितुम् इच्छति सर्वदा।
यथा शृगालः असंख्यवारं मौनं कर्तुं प्रयतते परन्तु अन्येषां शृगालानां वचनं केवलं आदतबलेन श्रुत्वा कूजनं कर्तुं न शक्नोति ।
तथा परपत्न्याः उपरि दृष्टिपातः, परधनं निन्दनं च इति त्रयः दुष्टाः मम मनसि दीर्घरोगवत् निवसन्ति। कश्चित् तान् त्यक्त्वा कथयति चेदपि एषा दुर्व्यवहारः न गन्तुं शक्नोति ।