कवित सवैय भाई गुरुदासः

पुटः - 539


ਜੈਸੇ ਤਉ ਕਹੈ ਮੰਜਾਰ ਕਰਉ ਨ ਅਹਾਰ ਮਾਸ ਮੂਸਾ ਦੇਖਿ ਪਾਛੈ ਦਉਰੇ ਧੀਰ ਨ ਧਰਤ ਹੈ ।
जैसे तउ कहै मंजार करउ न अहार मास मूसा देखि पाछै दउरे धीर न धरत है ।

यथा टॉम बिडालः मांसभक्षणं त्यक्तवान् इति वदति परन्तु दृष्ट्वा एव मूषकः तस्य पश्चात् धावति (तस्य भक्षणस्य इच्छां नियन्त्रयितुं न शक्नोति)।

ਜੈਸੇ ਕਊਆ ਰੀਸ ਕੈ ਮਰਾਲ ਸਭਾ ਜਾਇ ਬੈਠੇ ਛਾਡਿ ਮੁਕਤਾਹਲ ਦੁਰਗੰਧ ਸਿਮਰਤ ਹੈ ।
जैसे कऊआ रीस कै मराल सभा जाइ बैठे छाडि मुकताहल दुरगंध सिमरत है ।

यथा काकः हंसयोः मध्ये गत्वा उपविशति परन्तु हंसभोजनं मुक्तां त्यक्त्वा मलिनं मलिनं च खादितुम् इच्छति सर्वदा।

ਜੈਸੇ ਮੋਨਿ ਗਹਿ ਸਿਆਰ ਕਰਤ ਅਨੇਕ ਜਤਨ ਸੁਨਤ ਸਿਆਰ ਭਾਖਿਆ ਰਹਿਓ ਨ ਪਰਤ ਹੈ ।
जैसे मोनि गहि सिआर करत अनेक जतन सुनत सिआर भाखिआ रहिओ न परत है ।

यथा शृगालः असंख्यवारं मौनं कर्तुं प्रयतते परन्तु अन्येषां शृगालानां वचनं केवलं आदतबलेन श्रुत्वा कूजनं कर्तुं न शक्नोति ।

ਤੈਸੇ ਪਰ ਤਨ ਪਰ ਧਨ ਦੂਖ ਨ ਤ੍ਰਿਦੋਖ ਮਨ ਕਹਤ ਕੈ ਛਾਡਿਓ ਚਾਹੈ ਟੇਵ ਨ ਟਰਤ ਹੈ ।੫੩੯।
तैसे पर तन पर धन दूख न त्रिदोख मन कहत कै छाडिओ चाहै टेव न टरत है ।५३९।

तथा परपत्न्याः उपरि दृष्टिपातः, परधनं निन्दनं च इति त्रयः दुष्टाः मम मनसि दीर्घरोगवत् निवसन्ति। कश्चित् तान् त्यक्त्वा कथयति चेदपि एषा दुर्व्यवहारः न गन्तुं शक्नोति ।